पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्दरग्रहणाधिकांरः २२९

भास्वत इत्यार्ध्यते । दर्ान्तोनं दिनदलं पूर्वाह्न नतं त्वपराहल दिनदलोनो दर्शन्तो नतं रविग्रह स्यात्‌ । नतचतुर्थाशः किल स्थूलं लम्बनम्‌ 1 तत्संस्कृतो दर्शन्तो मध्यकालः स्यात्‌ } पूर्वापराह्लयोकुम्बनमृणघनम्‌ । पुनमंध्यकालीनं नतं साध्यम्‌ । इदं नतन्तु केवरदर्शान्तनतेन पञ्चगुणेन चतुक्तेमैव तुल्यं स्यात्‌ । मध्यकालीननतस्य पञ्चमाः स्थूलं त्रिभोनलग्नार्कान्तरमिति । केवलनतस्य पञ्नगुणस्य चतुर्भक्तस्य पञ्चमांशो गृहीतः । सोऽपि केवलनतचतुर्थाश एव भवतीति दर्शान्तनाडीनताद्ेदांशेन गृहादिनोनसदहित इति विभानलगनं साधितम्‌ 1 अस्यापम इति त्रिभोनलग्ननतांशाः साधिताः स्थूलाः । एवं नतांशचतुर्थाशोऽपि स्थ टैव नतिः । इयं नतिः शरे संत्कर्येति शरः स्पष्ट अद्भुलाद्यः स्यात्‌ 1 अल्ुलाचः शरः स्वतृत्तीयांशोनः सपातचन्द्रमुजांशाः सपातचनदरभुजे खगुणशषेभ्यो न्यूने भवन्ति। "मध्यशरः येभ्यो भुजभागेभ्यो भवति ते तु ज्ञायन्त एव । अङ्गुलात्मकनतितुल्यस्य शरखण्डस्य ज्ञातव्या इति त्रिभोनरग्ननतांश- चतुर्थाशतुल्यनत्यद्ुखानि स्वव्यंशोनानि कार्याणि भुजां शाः भवन्ति 1

ऽस्वांशोऽधिकोनः खलु यत्र तत्र भागानुबन्धे च ख्वापवाहे ।

तलस्थहारेण हरं निहन्यात्‌ स्वांशाधिकोनेन तु तेन भागान्‌ ॥

इति सूत्रेण नतांशचतुर्थारो यावलस्वव्यंशोनः क्रियते तावन्नतांशडंश. एव भवतीति सर्वमवदातम्‌ । सू्गरे सूय॑चनदरौ समाविति सपातसूयः कृतः ॥ चन्द्रग्रहेऽपि चनद्राकंयोरन्तरं षट्‌ रारितुल्यमिति सपातसूयं एव गृहीतः शरसाम्यादिति न किच्चिदिरुढम्‌ ॥ २१--५ 1

इति वासनावा्तके नृसिदकृतौ पर्वानयनम्‌ ॥

अथ चन्द्रग्ररणाधिकारः इदान प्रहुणं विवकुस्तदारम्भप्रयोजनमाह-- बहुफलं जपदानहुतादिके* स्यृतिषुाणविदः प्रवदन्ति हि । सदुषयोगि जने सचमत्कृति ग्रहणमिन्दिनयोः कथयाम्यतः ॥ १।

वा० भा०- स्पष्टाथेम्‌ ॥ १।


1

. मध्यरमिति कख पु० ।. २. एभ्यो इति ग पु०।

३. री° भागानुबन्धभागापवाहयोः करणसूत्रम्‌ ।

४. अत्र स्मृतिपुराणवचनानि-- स्नानं स्यादुपरागादौ मध्ये होममुराचंने । सर्व॑सवेनापि करव्यं शराद्धं वै राहुदशने ॥ अकुरवाणस्तु नास्तिक्यात्‌ प दकं गौरिव सीदति । स्नानं दानं तपः श्रादधमनन्तं राहुदशंने ॥ सन्ध्याराच्रयोनं कतं यं शराद्धं खु विचक्षणैः । द्वयोरपि च कतंव्यं यदि स्याद्राहुदशंनम्‌ ॥ उषस्युषसि यत्‌ स्नानं सन्ध्यायामुदिते रवौ । चन्द्रसूरयोपिरागे च प्राजापत्येन तत्‌ समम्‌ ॥

४. जनेशचमत्छृतीत्यपि पाठः ।