पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ सिद्धान्तशिरोमणौ ग्रहगणिते

अलातः खलु संस्कृतो रसख्वेनास्याथ' ते संस्कृताः पाताद्यार्क॒जांशका यदि नगो ७ नाः स्युस्तदाकंग्रहः | ४ ।

सूं १ वियत्‌ ०पू्णृताच्‌ ४०सपादान्‌ १५ किप्त्वा सपति प्रतिमासमके । तत्सम्भवं प्रागवलोक्य धीमान्‌ ग्रहान्‌ ग्रहां विदधीत तत्र । ५।

बा० भा० - अत्रोक्तवद्यः सपातसुर्ो जञातः। असौ पञ्चदश्षभिः १५ भागेरधिकः कार्यः । यदि ुंग्रहुणसम्भवो ज्ञातब्यः । ततस्त्य भुजांशा यदि सपातः सुथं उत्तरगोले तदोत्तरा यदि दक्षिणे तदा दक्षिणाः । तदिक्चिह्नितवा बनष्टाः स्थाप्याः । अथ रविसंकरमत्‌ सूरयो ज्ञेयः । रविसंकरमादयावन्तो दिवसा गतास्तावन्तो भागाः कल्प्याः । गतसंकरान्ति्‌ल्या राद्ायश्च । ततोऽपावास्यान्तकालस्य स्थूलस्थ नतघटिकाः कार्याः । तासां चतुभि -४ गि हृते यल्सभ्यते तदराषयादिकं फलं ग्राह्यम्‌ । तेन रार्यादिना फरेन पूर्वाह्ने रविरूनः कार्योऽपराह्' युतस्तस्य सायनांशस्य क्रान्तिः साध्या । कान्तयक्ां्ानां च तुत्यदिशां योगोऽन्यदिकषामन्तरमेवं ते नताशा भवन्ति । तेषां रसाशिन ६ तेऽ्नष्टस्थापिता भागाः संस्कृताः कार्याः । समदिशां योगो भिन्नदि्ञामन्तरमित्यथंः । एवं ते भागा यदि सभ्य ऊना भवन्ति तदा सरयग्रहृणसंभवो वेदितव्यः । अथ सपातसूर्सय प्रतिमासकषेपः । यदि तस्मन्‌ मासे नाकंगरहस्तदा सपातर्य राश्िस्थाने रूपम्‌ १। भागस्थानि पूर्णम्‌ ० 1 सपादाश्चत्वारिशत्‌ कलाश्च ४० । १५॥। प्रतिमासं प्रक्षिप्य संभवो ज्ञेयः। ज्ञाते संभवे स्फु टाथं तन्न ग्रहाः कार्याः । अन्नोपपत्तः--ये सपातसूर्यस्य भुजांषास्ते क्षराथं पृथक्‌ स्थापिताः । अयच सूर्यप्र ज्ञरो नत्या संसृतः कायः 4 तदथं दशन्ति या नतघटिकास्ता लम्बनेनाधिकाः कार्याः 1 नतध- टीनां चतुर्थाः स्थूलं लम्बनम्‌ । पञ्चभिः पञ्चभिघंटिकाभिरेकेकः क्रिल राशिः ॥ याः किल नतघटिकास्ताशचतर्योडेन लम्बनेनाधिकाः 1 ततः पच्चमिर्भाज्याः । एवं कृते पूर्वघटिकाश्चतुभि- , क्ता भवन्ति । अतस्तेन रा््यादिनोनो रविः पूर्वाह्न वित्रिभासन्नो भवति । पश्चिमकपले तु युतः सन्‌ ।. यतस्तन्नार्कादग्रतो विन्निभं वतंते । . एवं वित्रिभलगनस्य क्रान्तिरक्षांशैः संस्कृता नतां जाताः । ते यदा नताञाः पञ्चचत्वारिशद्‌ ४५ भवन्ति तदा यदि त्रिज्या परमावनति- ५८ । ५६ लभ्यते तदा पञ्चचत्वारिकषदंशानां ज्यया २४३१ किमिति ! फलं नतिः सार्धा- आतुतरिशत्‌ कलमः ३४ । ३० । एतावांशछरो येभुंजभागेरत्यचचते ते जेयाः । यदि सत्या कलानां पञ्चदश १५ भागा लभ्यन्ते तदाभिनेतिकलाभिः ३४1 ३० किमिति लब्धा अंशाः सघ चतुविातिःकलाश्च । एते तु नतल्वानां षडंनोत्पन्ते । अत उक्तं रसलवेनास्याय ते संस्कृता इत्युपपन्नम्‌ । भ्रतिमासक्षेये तु वासना सुगमा ॥ २३-५ ।

इति भोभाष्करीये सिद्धान्तक्िरोमणिवासनाभाष्ये पवंसंभवाधिकारः ।

वा० वा०-सूर्ग्रहे साद्धंदशतुल्यं मानैकयखण्डम्‌ । सपतांशानामङ्कुलात्मकः शरस्तन्मानैवयखण्डतुल्यः । अत्र नतिसंस्कृतशरोभेक्षित इति गृहाद्धैयक्तस्य सपात-