पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पवंसम्भवाधिकारः २२७

अषश्ठेदश्च :;५३६५२०४८२ । छेडत्थंशेन १७८१ ११००००० छेदेऽपवतिते जातं हयम्‌ २। ेषार्धेन शेषे २१०८२०४८ ०ऽपर्वतिते जातं वथम्‌ २। पुवंच्छेदस्य व्यंशे च कोषार्धेनापर्वाततिते नाता अद्खनृषाः १६९ । अतो द्विगुणान्मासगणात्‌ स्वाद्धनृपां १६९ काधिकात्‌ त्रिभिविभक्तात्‌ फलं भागादि मासगणतुल्या रायश्च तत्र क्षेप्या: । एवं सपातसर्यो भवतीत्युपपन्नम्‌ । यदृक्त त्रिपणंबाणा ५०३ धिका इति । अयं कलिगुगादौ पातस्य क्षषस्तया सपातसुयमासाध्षपशचा्र यजित: । तथात्र मध्यमः सूरय; सपात आगच्छति । तेन स्फुटेन भवितव्यम्‌ । स्फुटमध्ययोरन्तरं स्थूरं क्रिल भागद्वयम्‌ २ । अत उक्तं मनून ठा इति । अन्यथा दवादशभिरेव भूजभानंमानिक्याथं- वुस्थः शद उत्पद्यते । तथा गूढक्रियया फलमानोय सपातसुयं इति नामनिर्देशः कृतः । तेन तयोर्बाजकभे सुचितम्‌ । तदप्यत्र सपाताकं कायम्‌ । १-२६ ॥

वा० वा०--अथ पर्वानयनमु । "करेगंतान्दा" इति । अत्र कल्यसौरमासतुल्ये हरे कल्पापिमासाः गुणस्तदा पञ्चपष्टुल्ये किमत्ति रब्धो गुणः ॥१२९५५।५९ हयं गुणे गृहीत्वा द्विगुणा इति उक्तम्‌ । यावदधिकं गृहीतं तच्छोध्यमिति । "तन्ना- गाङ्कगजैः सर्वाणितमिति सुगमम्‌? ।

मासा इति सपातसूयं आनीयते । तत्रैकस्मिन्‌ मासे सपाः ॥१।०।४०॥१५ राशिस्थाने रूपमिति । मासतुल्या राशयः ॥ कलास्थाने ४० इदं त्रिभिः सवशिततं जातमंशस्थाने दयम्‌ । द्विगुणास्तरिभक्ता इति । विकलास्थाने इदम्‌ १५ अङ्कुनुपैः सरवाणितं जातं कलास्थाने ४० अंशद्यस्य तृतीयोऽशोऽयम्‌ ।

मासाः द्विगुणाः स्वाङ्खनृपांशयुक्तास्त्रिभिविमक्ता इति । रार्यादि खेः शृन्यत्वेन कल्पादिपातक्षेप एव मासगणजनिततसपाते योज्यः स दशन्ति स्थात्‌ । पूणिमान्तेऽेक्षित इति कल्पादिपात एव पञ्चदजांशान्‌ संयोज्य सपातसूर्याशाः १६८०।३३।८ ध्रुवत्वेन कल्पिताः । अयं ध्रुवोऽत्र योजनीयस्तत्राचार्येणायं विलोम गणितेन द्विगुणमासेषु योजित इति त्रिपुणंबाणाधिका इत्युक्तम्‌ । चन्द्रग्रहे मानयोग- दलाङ्लान्येकविशतितुल्यानि । समातभुजांशानां चतुरदशांशानां शराङ्गुलान्ये- तन्मितान्येव । मनैवयलण्डादत्ये शरे ग्रससम्भव इति मनूनका इत्युक्तम्‌ । १--२३।

अथ सुरयग्रहाथं विशेषः -- “ यहां \ युक्तस्य सपात भास्वतो शजांसकान्‌ गोलदिशोष्वगम्य च ॥ ३। ेयोऽकों रविसंकमाद्गतदिनेदर्शान्तनाडीनता- वेदां ४ शेन गृहादिनोनसदितः भ्राक्‌ पशचमेऽस्यापमः ।


१. कलियुगादौ पातस्य क्षेपः ५।३। १३ सपातसुयंमासाधशषेपः ० । १५। २० अनयोर्योगिः ५। १८ । ३३ अस्माद्विोमविधिना दविगुणमासयोगाहंस्विपणेबाणतुल्यः क्षेपः कृतः । २. सुरामिति कलग पु०। ३. २६८ ग पु०।