पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पवंसम्भवक्ञानमाह--

कलेगताव्दा रवि १२ भिर्विनिष्नार्वत्रादिमाैः सहिताः पएथ्स्थाः । द्विष्नाःस्वनागाङ्गजांश्८९८दीनाःपश्वाङ्ग६ ५भक्ताःप्रथमान्विताः स्युः।।१। न. „३ 9 ४ ५, मासाः पृथक्‌ ते द्विगुणास्तिपूणवाणा५०३धिका स्वाङ्कन॒पाश १६९युक्ताः । त्रिभि विभक्ता ५ ९ = = त्रिभि ; फलमंशपूवं मासोषतुल्येश् गृहैयंतं स्यात्‌ ।२। सपातघ्र्योऽस्य थुजांशका यदा मन्‌. १४ नकाः स्यादुग्रहणस्य संभवः । वा० भा०--कलिमुलादेरारभ्य गतान्दा द्वाद १२ गुणास्चेत्रादिगतमासयुताः पथकस्या द्विघ्नाः स्वकोयेन गजाङ्काष्ट ८९८ भागेनोनाः पञ्चषषटय। ९५ भक्ताः फलमयिमासाः। तेः पृथक्स्या युताश्वान्धमासा भवन्ति । ,मन्नोपपत्तस्त्रराकिकेन । यदि युगरविमासे ५१८४०००० युंगाधिमासा १५९३३०० ` लभ्यते तदेभिः कलिगतेः किमिति । अत्राधिमासानामर्धनानेन ७९६६५० गुणकभाजकावप- वत्तितो जातं गुणकस्याने हयम्‌ २ भागहारस्थाने पञषष्टिः किचिदभ्यधिका ६५ । ४ । २११ अतः पञ्चषष्ठिगुणानामधिमातानां १०३५६४५०० द्विगुणानां रविमासानां च १०३६८०००० यदन्तरं ११५५००। तेन द्विगुणा रविमासा भक्ता लन्धमषटङ्कगजाः ८९८ 1 तंद्विुणाः कलिगतमासा भाज्य( । यल्लभ्यते तेन तान्‌ वजितान्‌ त्वा पञ्चषष्ट्या ६५ भागे हृतेऽधिमासा खभ्यन्त इत्युपपन्नम्‌ । 9

तैरधिमासेः पुथकस्या युताशचाद्रमासाः स्युः । ते चान्द्रमासा पृथग्‌ दविनिघ्नास्त्रिपुणं- बाणेः ५०३ सहिताः स्वकोयेनाङ्कनृपशिन १६९ युक्तास्तरिभिरभाज्याः । फलमंशाचं ग्राह्यम्‌ । तानंशस्तरशता ३० विभज्य फलं र।शयस्तदुपरि स्थाप्याः । रािस्याने मासोघतुल्या राशञयश्च ्षेप्याः । एवमसौ सपातप्यो भवति । तस्य भूनांश्ञा यदि चतुदंशाभ्य {४ ऊना भवन्ति तदा चन्द्रग्रहूणस्य संभवो वेदितव्यः ।

अत्रोपपत्तिः ` ग्रहणं हि मानेक्यार्घद्िने विक्षेपे भवति । चमद्र्हे मध्यमं मानैक्याधं षट्‌ पञ्चाशत्‌ कलाः ५६ । सूर्यग्रहे द्वात्रिंशत्‌ ३२ । षट्पञ्चाशत्‌ कलाः शये द्वादकञनिर्भुजमाने- भेवति । हात्रिशन्मिताः स्भिर्भृजभागेभंवति । अतः स तु विक्षेपः सपतिन्बोः साध्यते । दक्षन्ते यावान्‌ विधुस्तावानेव रविभंवति 4 पोणंमास्थन्ते तु षड्भाधिकः स्यात्‌ ! षड्माधिकस्थापि भुजस्तुल्य एव । अतः सपाताकादवक्ेपः कृतः । अतः . सयातसूर्यसाधनेऽनुपातः । तत्राकंपातयोः कल्पभगणानामेक्यं द्वादभिः १२ संगुण्य राश्यात्मकं कार्यम्‌ । यदि कल्पचान्द्रमासैरेभि ५३४३३३००००० रेते राशयो ५४६२७७३४०१६ लभ्यन्ते तदेकेन किमिति लन्धमेको राशिः १ 1 शेषं त्रिशता ३० संगुण्य तेनेव हारेण भागे ह्लियमाणे रश्च पूरणम्‌ 1 दोषं भागां