पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रर्नाधिकारः २२५

वा० भा०--जले विलोममिति । भु जभाग्रयो्योगि शद्ध निवेश्य बिन्दोः सकाशाच्छड्‌- कवग्रसक्तं सूत्रं कणंगत्या प्रसायं॑ सूत्रगत्या प्राग्वन्नलकं निवेश्य किन्तु दृगुज्चाग्रं नरकाप्े दृष्ट कृत्वाधःसुषिरेण विन्ुस्थापितजलपात्र ग्रहं विलोकयेदिति ।

अन्नोपपत्तिः अत्र प्रहाद्विपरीतदिश्ि छाया मति । यदि प्राग्भागे प्रहस्तदा पश्चिममे छाया, यदि पश्चिमभागे प्रहस्तदा प्राग्भागे छाया । यदि ग्रहप्राखयपरयोरन्तरं दक्षिणं तदा छाया- ्रप्राष्यपरयोरन्तरमृत्तरम्‌ । यधृत्तरं तदा दक्षिणम्‌ । अतएव प्राच्यपरा कोटिषिपरीता दत्ता 1 भुजसपु यथादिगतो दत्तः । यतोऽसौ छायाग्रस्य भुजः प्रगेव परिपरोत आनीतः । मतदछाय।- गराच्छट्क्वग्रगामि यत्‌ सूत्रं ्रहानुगतं भवति तद्गत्या निवेशितस्य नलकस्य सुषिरे प्रो दुक्त इति तत्र करि चित्रम्‌ । सुगमात्र वासनेत्यर्थेः 1

अथ जले विलोममिति । जलाद्यस्यां दिशि यावति दुरे यावदुच्चं वेष्वग्रादिकं वतते तत्‌ तस्यां दिश्चि तावति दरे तदुच्तरप्रमाणं भुवः सकाक्चादधोमुखं कृतं सद्‌द्र्टा पुरुषेण जले दृश्यत इति जलवृष्टयोरवसतुशक्तिः । भधोमुलन्यस्तस्य बेणोरभरे सूत्स्येकमग्रं बद्वा द्वितीयमपरं पुरष- दष्टिमानोयमानं यत्र भुवं भिस्वा निगच्छति तदृनिन्ुस्यानम्‌ । तत्र जलपात्रम्‌ 1. पुरुषस्य वृगुच्छुयः शङ्कुः । पुरुषजलान्तरं छाथा । दृक्‌ सूत्रं कणं इति स्व॑मुपपन्नम्‌ ॥ १०८ ॥ इदानोमस्योपसंहारदलोकमाह--

दरशेदिविचरं दिवि के वानेहसि शुचरदर्शनयोम्ये । पूर्वमेव विरचय्य यथोक्तं रञ्जनाय सुजनस्य वृपस्य ` ॥ १०९ । वाः भा०--स्पष्टा्थंम्‌ ॥। १०९॥

इति सिद्धाम्तशिरोमणिवासनामाष्ये मिताक्षरे त्िप्ररनाधिकारस्तृतोयः । अत्र प्रन्यस्तस्या सपादा नवती ९२५ ॥ १०९ । ४


१. अत्र कस्यचित्‌ प्म्‌-- श्रौतस्माततविचारसारचतुरः सहक्तिरत्नाकरः सत्सांवत्सरचक्रवकत्रकमलग्रोद्बोधने मास्करः । भासीिप्रवरः सुराचंनपरः श्रीभास्करस्तकृते सतिपद्धान्तशिरोमणौ विजयते तिप्ररविस्पूजितम्‌ 11

सि०-२९