पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रर सिद्धान्तशिरोमणौ ग्रहगणिते इदानीमस्यानयनस्य व्य,सि दरनाथंमन्यं प्रश्नमाह-- अग्रापमज्याक्षितिशिञ्जिनीनां योगं ससरं हि तयं २००० विदित्वा । पथक्‌ पथक्‌ ता गणक प्रचर्व रूढा सगोरे गणिते मतिश्चेत्‌ ॥१०४। वा० भ! अत्रापि करन्तिज्यां विषुवतपरभारविहतेस्तुल्यां प्रकलप्येत्यादिना कल्पिता कन्तिज्या । ततोऽप्ाकुज्ये च साधिते । क्रान्तिज्या ६० । अग्रा ९५। कुज्या २५ आसां युत्यानया १५० यद्येताः पृथक्‌ पृथग्‌ लभ्यन्ते तदा सहलद्वितयेन २००० किमिति लम्धा क्रान्तिज्या ८०० ¦ अग्रा ८६६ । कुज्या ३६३ ॥ १०४ ॥ इदानीं नलकयन्त्रेण ग्रहविलोकनप्रक(रमाह-- विधाय बिन्दुं समभूमिभागे जञात्वा दिः कोटिरतः प्रदेया । ्रत्यदू॒ी पूर्वकपालसंसथे पूर्वायुली पथिमगे ग्रहे सा ॥१०५। कोटथग्रतो दोरपि याम्यसौम्यो बिन्दोशच भा माग्रयजाग्रयोगात्‌ । त्र च बिन्दुस्थनराग्रसक्तं प्रसायं कर्णाकृतिषत्रगत्या ।।१०६। दृगुच्चमूरं नरकं निवेदय वंशद्याधारमथास्य रन्ध्रे । विलोकयेत्‌ खे खचरं किरैवं जले रोमं तदपि प्रवच्ये ॥१०७।

वा० भा०-- यस्मिन्‌ दिने ग्रहं प्रहणं प्रहयुति श्यद्गोननति वा नलकयन्तरेण दरशंयितु- मिच्छति तस्मिन्‌ दिने तस्मिन्‌ काले तस्थ ग्रहस्य ्रहच्छायोकतप्रमरेण छायां कणं भुजं कोटि चानोय नलक्षयन्त्रं निवेषयेत्‌ । तत्रायं सूत्रादतारः । "विधाय बिन्दुं सममूमिभाग" इति । जलसमा्ृतःयां भूमौ बिन्ठुं कृत्वा श्रुवादिना दिक्साधनं च कृत्वा ॒बिन्दोरुपरि पराच्यपर। रेखा कार्या । ततो यदि तदा ग्रहः पवंकयाले वतते तहि बिन्दोः सकाज्ञात्‌ कोटिः परत्डमुखी देया । यदि पञश्चिमकपात्ते ग्रहस्तवा पूर्वाभिमुवी । ततः कोटप्रा्‌भुजो याम्यः सौम्यो वा यथादिग्दातव्यः। तथा बिन्दोः सकााच्छायाप्रसाणा हालाका भुजाग्राभिमुखो ्रसार्या । छायाभुजज्ञलाकःग्रयोयंत्र योगस्तत्न सुवस्यंकशग्रं॑ धृत्वा ॒द्वितोयमग्र बिन्ूपरि- नवेकितस्य शद्खोरगरसक्तं तिंक्‌क्णग्या प्रस्ायं कस्म्पयुच्चदशे बध्नौयात्‌ । ततस्तया सुतरगत्या नलकं निवेशयेत्‌ । एतदुक्तं भवति । नलकमुषिरगभ यथा तत्‌ सूत्रं भवति तथा नलक; केनचिदाधार्रयेन स्थिरः कार्यः 1 यथा रलकस्य मूलं दृरुच्चं भवति । एवं नलकमूलस्थितया दृष्टया नलकसुषिरेणादिटकाजञ ग्रहादिकं दशयेद्गगने ।। १०५-१०७

इदानीं जके विलोकनाथंमाह--

निवेश्य शङ्कं अजमाग्रयोगे बिन्दोनंरा्राचुगते च सृप्र 1 तथैव धायोँ नरको विरोक्यो बिन्दुस्थतोये सुपिरेण खेटः ॥१०८।