पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रदनाधिकारः २२३

यावत्तावहगंस्यैकस्य मूलं यावत्तावदेकम्‌ 1 आद्यवगंतुल्यरूपाणां मूलमाद्य एव क्षय गतः द्वयो रभिहति द्विनिघ्नीमित्यनेन' मध्यमखण्डस्य यावत्तावद्ढयगुणिताद्स्य क्षय- गतस्यापनयनात्‌ । अच्र व्यक्तपदमव्यक्तपक्षमूलणंगरूपतोऽल्पमेवोत्प्यत इति क्षयगतं विधाय पुनः समशोधने कृते व्यक्तपक्षपदेनोन आद्य एव क्रन्तिज्येति सम्यगुक्तम्‌ । अधिकारसमाप्त्यन्तं भाष्यं स्पष्टम्‌ ॥ १००-१०१॥।

श्रीमत्कौङ्कुणवासिकेशवसुतप्राप्तावबोधाद्वुघाद्‌, भटाचार्यसुताहिवाकर इति स्याताज्जनि प्राप्तवान्‌ । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके; सत्सिद्धान्तशिरोमणे्गुणमितस्त्रिप्ररनसंजञोऽगमत्‌ ॥ इति श्रीकृष्णदैवज्ञसुतनृसिषहकृतौ त्रिप्रर्नाधिकारः ॥ इदानोमन्यं प्रष्नमाह -- क्रान्तिज्यासमशङ्कुतद्धतिमदहीजीवाग्र कराणां युति- द्री खाम्बरपश्चखेचर ९५०० मिता पञ्चाङ्लाच्मरमे । देशे तत्र पथक्‌ प्रथगृगणक ता गोकेऽसि दच्तोऽक्नज- षत्क्षोदविधौ विचक्षण समाचक्वाविरुषोऽसि चेत्‌ ।\१०२। वा० भा० -स्पष्टा्ेम्‌ ॥ १०२। इदानीमस्योत्तरमाह-- करान्ति्यां विषुवपरभारविहतेस्तुल्यां प्रकल्प्यापराः कृखाग्रासमशचङ्छतद्ष्तिमहीजीवा अभीष्टास्ततः 1 दचाध्रास्तचयुतिभाजिताः प्रथ गथ प्रोदिष्टयुत्या हता उद्िष्टा खलु यदयुतिः प्रथगिमा व्यक्ता भवन्ति क्रमात्‌ १०३। वा० भा०-- स्पष्टाथेम्‌ । १०३ ।

अत्रोपपत्तिः--अन्र कऋान्तिज्येष्टा कल्प्या सात्र द्वाददागुणविषुवच्छायातुतल्या कल्पि- ता यथेतरा निरग्रा लभ्यन्ते । क्रान्तिज्या ६० । समजञशङकुः १५६ । तद्धृतिः १६९ ॥ ङज्या २५ । अग्रा ६५ । एवमस्थाः कऋान्तिज्थाया ६० एताः साधिताः 1 अतस्त्ेराक्लिकम्‌ । भत्र यात्रां युतिरुशहता तासां युतिः कार्या । तथा कृता ४७५ । यद्यनया युव्येताः करान्तिज्याद्याः पृथक्‌ पृथक्‌ पञ्च॒ ज्य लभ्यन्ते तदानया लाम्बरपञ्चलेचर ९५०० मितया क्रिमिति। एवं सन्धा क्रान्तिज्या १२०० । समश्शङ्कुः ६ १२० । टदृधृतिः ३३८० । महीजीवा ५०० । अग्रका १३०० ॥ १०३ ।