पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ सिद्धान्तशिरोमणौ ग्रहगणिते

र ११८१२८४४ अयं द्वितीयः पक्षः । पक्षौ समाविति समच्छेदविधानार्थं जिनज्या- वर्गेण गुणितो जातो द्ितीयपक्ः। नन्दखा ङ्गविधुवाणनन्दविधुगुणितौ यावद्वगेः क्षयगतः । जिनज्याव्गुणितस्तिज्यावगंश्च जात्तः 1

रसाङ्काङ्काष्टकराङ्कविदवनगाद्रिरसखाग्निलोचनमितः । कतसमच्छेदयोः पक्ष- यो््सः । छेदगमे छते । याव २३२७७२२५ द्विगुणयावत्तावद्गुणिता युतिः ६७५४४९५ युतिवगंश्व॒ १९५१६०९ द्वितीयपक्षः ॥ याव १९५१६३८ रु २३०६७७१३९२८९९६ अत्रैकाव्यक्तं शोधयेदित्यनेन संशोध्यमानमृणं स्वमिति" यावद्रगंस्थाने जातः यावद्‌ वर्गोऽन्धिगुणाषटाष्टकराग्निततत्वगुणितः याव २५३२८८३४ द्विगुणयावत्तावद्गुणितयुतिः सैव ॥ या २ गु°यु॥ ६७५४४६५ इदमुपरि ( त ) सपक्षे । द्वितीये तु जिनज्यावमंगुणितत्रिज्यावर्गाज्जिनज्यावगंः शोध्य इति जातम्‌ । तत्राव्यक्तवर्गाङ्कनापवत्तं सवत्र कृते यावदरगंस्थाने जातं याव १ या युतिस्थाने जिन- रसवस्वष्टा द्गविधुभियुंते गुणहरावपवत्यं युत्तगुणस्थाने चत्वारः ह्रस्थाने पञ्चदश । अत उक्तं 'युतिस्तिथ्युद्धृताग्ध्या हतो' इत्याद्यः कृतः । परमस्य यावत्तावत्‌ दयं गुणोऽस्त्येव ।

एवं द्ितीयपक्षस्थजिनज्यावरगगुणितवरिज्यावर्गाच्छोधिते जिनज्यावर्गे यदवशेषं तदपि वणंवर्गाद्धेन भाज्यम्‌ । ततः पक्षयोमूलग्रहणाथंमायवग॑तुल्यरूपाणि क्षेप्यानि । तत्र शोध्यशोधकयोवंणंवर्गाङ्धुभक्तयोर्यावदन्तरं तावदेव शोध्यशोधकान्तरं वणंवगं- भक्तमिति जिनञ्यावगंः शोधकः क्षयगतो वणंवर्गङ्केन भाज्यः। तत्र भाज्यह्रौ भाज्येनापवत्यं जिनज्यावगंस्थाने रूपहरीभूतवणवर्गाङ्कस्थाने किच्िदूनास्वरयोदश । तस्मादयुतिवगंस्य रूपं गुणस्तरयोदशमितो ह्रः । परमयमृणगतो युतिवगंः 1 अत्रैवा्य- वरग॑रूपाणि क्षिप्यन्ते तथापि न किञ्चिद्‌ बाधकं फलाविरेषात्‌ 1

षोडदागुणो युतिवग॑स्तत्वादिवभक्त आयवः स्यात्‌ । तिथिभक्तायारव- तुर्मुणयुतेराद्याभिधानात्‌ । "घनणंयोरन्तरमेव योगः' इति रूपगुणायां त्रयोद्- भक्तायां युततिकृतो तत्त्वादिवभक्तो युतिवगंः षोडरागुणः शोध्यः । (मिथो हराभ्या- मपवत्तिताभ्यां' “यद्वा हरांशौ सुधियात्र गुण्यावित्ति" तत्त्वारिवभ्यस््रयोदशमिर्भागि हृते रुब्धाः सत्रयंशाः सप्तदश १७।२० एतैस्त्रयोदशगुणिता जातास्ततत्वादिवनो ह्रस्थाने । रूपमितगुणस्थाने सत्यंशाः स्तदेव । एतेभ्यः पोडशशोधिताः जातं गुणस्थाने सत्यंशं रूपम्‌ । ततः सञ्चारः । यदि सत्यंशरूपमिते गृणे तत्त्वादिवतुल्यो हरस्तदा रूपद्वयमिते गुणे को हर इति जाताः सप्तामराः परमेते क्षयगताः । अत उक्तं--ुति- वर्ग॑तो यमगुणात्सप्तामरापोनिता' इति ।

तथैव शोध्ये जिनज्यावगंगुणित्रिज्यावरगे वणवर्गाद्खिन भक्तं लन्धाः "नागा- दरयद्धदिग्खकाः घनगताः ।' अत एवैते युतिवगंतो यमगुणात्सप्तामराप्तोनिताः कृताः । व्यक्तपक्षे रूपाप्येतानि । अतोऽस्य पदं ग्राह्यमित्यक्तम्‌ । भव्यक्तपो तु