पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विपरदनाधिकारः २२१

अत्रोपपत्तिः - करान्तिज्याप्रमाणं वावत्तावत्‌ १। इयं त्रिज्यागुणा जिनांडज्या भक्ता रविदोर्ज्या स्यात्‌ ! याई {३६ । इयं ऋन्तिज्यायुक्ता । उद्दियुतेः शोध्या । शेषं ३५ रू ६९८५००० छेदः र १३९७ पुवंदुज्यावर्गेण साम्यम्‌ । तत्र॒ पक्षौ समच्छेदृत्य छेदगमे शोधने च हृते मूलग्रहणायं यादत्तावद्रगङ्धिन पक्षयोरिछय मानयोर्भाज्यभाजकयोंथायोगमपवतने च क्रियमःण. एवं विधा ह . क्रियोपपद्यते 1 अत्र क्रान्तिज्या ४६९ । युज्या ३५०० । दोर्ज्या ^ १३ । रविः ६ ॥१०१। ३२

दयुज्या भवततिया ४८ अथ प्रकारान्तरेण दयूज्यावगंः याव १ न्निव {1 अस्य

वा० वा०--दयूज्यकापमगुणाकंदोज्यकासंयुतिमिति।

दयुज्यापक्रमभानुदोर्गुणयुतिरिति ।

अत्रोपपत्तिः- क्रान्तिज्याप्रमाणं यावत्तावत्‌ ॥ या १ इयं त्रिज्या गुणा जिन- ज्याभक्ताकंदो््या स्यादनुपातेनेति न्यासः । या ईई ३ई इयमकंदोर्ज्यां यावत्तावन्मि- तया क्रान्तिज्यया समच्छेदविधानेन युता जातो दो्ज्याक्रान्तिज्यायोगः । या ईई अयं युतेः शोध्यः समच्छेदेनेति जाता युज्या खण्डदयात्मिका । या ४८३५ युत्तिः

२ ह्‌ १२३९७

१३९७ अस्या वगः खण्डत्रयात्मकः स ॒हारवगंः ॥ या २३३७७२२५ तत्त्वदय- गाद्विदेवकरगुणितो यावद्वगः । यावत्तावत्‌ द्रयगुणिता युतिः ६८५४४६५ क्षयगता पञ्चा द्वेदोदधिवाणागा ङ्खमिति गुणिता च । युतिवर्गोऽपि १९५१६०९ नन्दलाङ्धविधु- बाणनन्दविधुगुणितो रूपसंज्ञः । खण्डत्रयाधो हरस्तु नन्दशून्यांगान्नसायकाङ्कान्जतुल्य १९५१६०९. एव । अयं जातः प्रथमः पक्षः । यावत्तावन्मितक्रान्तिज्यावर्गोनस्त्रिज्या- वर्गोऽयं - ११८१९८४४ वेदान्धिकुञ्जरनन्दविधुनागरुद्रमितो जातो दयुज्यावगंः याव


यमगुणात्‌ सक्तामराक्षोनितानां नन्दहटचद्िदिग ङ्कानां मूख द्वितीयः पक्षः । अत्राव्यक्तमुलणंगरूपतो ग्यक्तमूकमल्पमस्त्यतोऽव्यक्तमानं द्विविधं संभवति । तत्र व्यक्तपक्षमूलस्य धनत्वकल्पने क्रान्तिज्या परापमज्यातोऽधिका भवतीत्यतस्तत्कर्पनं न युक्तमतस्ततपक्षमू लमूणं प्रकल्प्य समशोधने कृते मुरोन आद्यरािः क्रान्तिज्यामानं स्यादित्युपपन्तं चुज्यापक्रमेत्यादि । अत्र नन्दद्रद्रिदिग स्थाने नागाद्रचङ्खदिग द्धा एवाचार्यैः किमिति कृतास्तश्रोच्यते । यदा क्रान्तिज्या पूर्णं मवति तदा युतिस्तरिज्यातुस्या स्यात्‌ । आभ्यां विलोमविधिना गणिते क्रियमाणे ग्योमाद्रचङ्गदिगङ्का उत्पद्यन्ते ते स्वल्पान्तरत्वान्नागाद्रच ज्गदिग ङ्का उक्ता इति भातीत्यलम्‌ । अत्रे कस्यचि्लोकौ-- वेदाङ्खाङ्गनमोऽद्रिवेदमन मोऽ ङ्गा्टपट्लेचराषयाद्रचर्विृताष्टसायकमितवर्गो युतेस्ताडितः । चन््राशा्टगजाश्षदस्वरनगाद्र य््ननागाग्निमिः पात्यः ोषपदेन पन्चखचरान्ध्यन्धीष्वगा ज्गाहता॥। युतिरवंजिता सरप॑रामान्धिरामत्रिमज्यानुरुदधा हृतापङ्गमज्या । युगान्यट्नागद्विरामेषुदस्रः क्रियागौरवं नात्र दोषश्च सौक्ष्म्यात्‌ ॥