पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ सिद्धान्तशिरोमणौ ग्रहगणिते

अस्योत्तरमाह--

क्रान्तिज्यासमशद्कुतद्धरतिुतिः कज्योनिताचो हता

तेनाग्रासमशङ्क तद्श्रतियुतिः घर्याहतात्तशरुतिः ।

स्यात्‌ तस्याः परमा पलश्ुतिपलच्छायाकं ६२ युत्योद्धरता-

दाचादक्षभयाहताच्च भवति करान्तिज्यकातो रविः ॥ ९७ ।

वा० भा०- अग्नोषपत्तिः-- अत्रापि सधयक्तिः। अत्र क्रान्तिज्या कोटिः । अग्रा कणंः । तथा समक्षु : कोटिः । तदधृतिः कणेः । कु्योनिता तद्धृत्िः कोटिः । समशङ्‌करः कणेः । एकः कोटीनां योगो दृष्टः । अन्यः कर्णानाम्‌ । तत्न बरेरािकम्‌ । यदि कोटि योगतुर्थकोटेः

कर्णो लभ्यते तदा दवादशाङ्गुलकोटेः कं इति । फलं पलक: स्यात्‌ । ततः पलभा ॥ ततः पूववत्‌ कान्तिज्येत्युपपन्नम्‌ ॥ ६६-९७ ।

इदानीमन्यं प्रहनमाह--

यत्र त्रिवर्गेण मिता पराभा तत्र त्रिनादीप्रमितं चरं स्यात्‌ । ६ > वेत्षि ५. ५ रोऽसि

यदा तदाक यदि वेत्सि विदन्‌ सांवत्सराणां प्रवरोऽपि नूनम्‌ ॥९८। इदानीमस्योत्तर माह --

चरज्यकाकमिहतिस्तरिमोर्व्यां भक्तापतवर्गोऽक्त भया स्वनिध्न्या ।

यतोऽथ तन्मूलहता चरज्या घरां १२ हता क्रान्तिगुणस्ततोऽ्ः* ।९९।

वा० भा०-अत्रोपपत्तिः -- क्रान्तिञ्याप्रमाणं यावत्तावत्‌ १ । इयमक्षप्रभागुणा दादज्ञ १२ भक्ता कुज्या स्यात्‌ । या. वि ६३ । इदानीं प्रकारान्तरेण कुज्यावगंः । तत्र यावत्तावदर्गोन- सित्रज्यावरगो च्‌ज्यावरयेः स्यात्‌ । तेन गुणितश्चरञ्यावगंसत्रिज्यावगंसक्तः कुउ्यावगं; स्याद्‌

याव चव प त्रिव. चव १. र खेदः निव १ अयं पूर्कुज्यावर्गेणानेन याव. विवव सम इति पक्षो


१. अत्र श्रीपतिः- सुयंषनो चरशिञ्जिनी कृतकृतिस्तचयुक्तमक्ता सती तरिज्याक्षप्रभयोवंधस्य करणी छेदस्त्रिभज्याकृतेः । छन्ेमुरुमिनापमस्य हि गुणस्तस्मादपि प्रोक्तवत्‌ तिर्मांशुविषुवतपरमाचरदलज्ञानादसौ जायते ॥ --सि० शे० त्िप्र° १०६ श्छो० । अत्र बापूदेवः-- वेदेन्द्रनिध्न्या्चरमौविकायाः पलग्रभाघ्न्या त्रिमजीवयाप्तम्‌ 1 अक्षप्रभां तत्‌ प्रविकल्प्य साध्या पलज्यका क्रान्तिगणः स एव ॥ चरज्यकार्कामिहतिः पलाभा भमक्ताक्चवगंस्तिगुणस्य त्या । युतोऽथ तन्मुलहतस्मिमज्यावर्गो दयुजीवा मवति स्फुटेवम्‌ ।।