पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रिप्ररनाघकारः २१९

याव. विव. त्रिव १ रू ०

याव, चव १६४ तिव चव {४४ । अनयोस्वर- जउ्धावर्गेणापवतितयोः समीकरणे क्रियम।ण एवं जातम्‌ । अधस्तनपक्षे यावर्गेण चरण्याव्े- ह्र.दकञवगयोर्घातसमेन त्रिज्यावगंच्छिन्नेनणंगतेन शोध्यत्वाद्धनगतेनोपरितनराशिर्यावर्गो विषुवतोवगंतुल्यो युतः कृतस्तस्य भूलेनाधस्तनरूपराश्ेमुलं चरज्याद्वादराधातदुल्यं भक्तं फलं क्रान्तिज्येतयुपपन्तम्‌ 1

समच्छेदीकृत्य चछेदगमे कृते होधनाथं न्थासः

अथवा तदेशयेश्वरखण्डकशचरज्यासाधनव्यस्तत्नधिना स्थूलो रविः स्यात्‌ । अत्र चरं घरीत्रयम्‌ ३। अस्य ज्या १०६२ । अकंगुणिता जाता १२७४४ । इयं च्रिज्याभक्ता

३ „ १३ केवल द ९ लम्धम्‌ ४२ अस्य वेः ४३ 1 अक्षभावर्गेणानेन ८१ युतः ४३ । भस्य मूलम्‌ । ४३। २४ ७ ७ ५१

अनिन हता चरज्या सूर्या १२ हता लभ्धं क्रान्तिसया \ ३०९ । ३९ ।। ९८-९९ । अथान्य अरहनमाह्‌-- चूज्यकापमगुणाक॑दोज्यंकासंयुतिं खखखबाण ५००० संमितम्‌ । वीचय भास्करमवेहि मध्यमं मध्यमादरणमस्ति चेच्छुतम्‌ ॥१००। वा० भा०--स्पष्टायंम्‌ ॥ १००। इदानीमस्योत्तरमाह-- चुज्यायक्रममायुदोर्गुणयुतिस्तिथ्यु १५ दुशतान्ध्वा ४ हता स्यादाद्यो युतिवगंतो यम २ गुणात्‌ सक्चामरा ३३७ पोनिताः । नागाद्रयङ्घदिगङ्ककाः ९१०६०७८ पदमतस्तेनाद्य उनो भवेव्‌ व्यासाधेऽ्टगुणाग्धिपावक ३४३८ मिते क्रान्तिज्यकातो ' रविः ॥१०१।

१. अत्र बापूदेवोक्तोपपत्तिः - क्रान्तिज्याप्रमाणं या १ इयं त्रिज्यागुणा जिनज्यामक्ता जाताकं-

दोर्ज्या या 1 १ क्रान्तिज्याकंदोज्यंयोयोगि युतः शोधिते रिष्टा चुज्या

या.जि पयाति भयु. जि१॥ जि पक्षौ याव.जिव र यावत्रिव १ युवजिव १ यावतरि.जर्यायुजिवरे यायुत्रिजिर त्रिव. जिव १

क्रान्तिज्यायुज्ययोवंगंयोस्त्रिञ्यावगंसम इति. सिद्धौ

समशोधनेन जातौ याव. त्रिव १ याव. त्रि.जिरेयाव, जिव रया. यु. जिवरया. यु. त्रिजिर्‌ युव जिव १ त्रिव. जिव १