पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रनाधिकारः २१७

कुञ्याग्रापमरिञ्जिनीधुतिमिनं वेत्यक्तमां चापितं

ज्योतिवित्कमरावबोधनविधौ बन्दे परं भास्करम्‌ ॥ ९४।

वा० भा०--स्पष्टम्‌ ॥ ९४॥। इदानीमस्योत्तरमाह-- ,

क्रान्तिज्यासमशङ्क तद्ध्रतियुतिः कुज्योनिता या तया

कुज्याग्रापमरिञ्ञिनीयुतिमिनैः १२ कुण्णां प्रथक्स्थां भजेत्‌ ।

रब्धं स्यात्‌ पमा पलभ्रुतिपरच्छायारकयुत्या ततो

भाज्यान्याथ पथक्‌ स्थिताप्ठमपमजञ्या स्यात्‌ ततो भास्करः ।९५५

वा० भा०--अत्र या क्रान्तिष्यासमक्ाट्‌कुतद्ध.तिगुतिः करज्योनिता विश्त्यदवरसे ७२० भिता दृष्टा तया यान्या कुज्याग्रापमद्िञ्जिनीयुतिः षटघद्कुचन््रेमिता १९६० दृष्टा तां दद्भिः सङ्गुण्य पृथक्‌ स्थापयित्वा भजेत्‌ । रग्घं परभा स्यात्‌ । ततः पलकणंः कायः । पलकर्णंस्य पलभाया द्र(दकानां च योगेन तां पृथक्‌ स्थापितां भजेत्‌ 1 रन्धं क्रान्तिज्या स्यात्‌ ८४० । अन्न पलभा. ३ । ३० । पलकणं; १६।३० । भत्र समक्लङकु: ३००० ॥। अग्रा ८७५ । कुञ्या २४५ । तद्ध.तिः ३१२५॥।

अत्रोपपत्तिर्बीजक्रियया । तत्राज्ञातानां बहुसवादनेकवर्णेकल्पनया वरगेगतया ` क्रिया प्रस- रति न निवंहेति च । अतोऽत्र सदयक्तिः । क्रान्तिज्या तावत्‌ परक्षेत्रकोटिः । कुञ्या भुजः । तथा समशद्करुः कोटिः 1 अग्रा भुजः । तथा तद्धृतिः कुज्योनिता कोटिः । क्रान्तिज्या भुजः । अत्र यः प्रथमं दष्टो योगः स कोटौनां योगः । ह्ितीयो मुजानाम्‌ । भुजकोटियोगौ भुजशोरित्वं

न त्यजतः । अतोऽनुषात । यदि कोटियोगमित्या कोट्था भुजयोगमितो भुजो लभ्यते तदा दवादशाडगुलमित्या कोट चा किमिति ।` फलं पलभा ।

अथ क्रान्तिज्याज्ञानाथं युक्ति; । येयं कुज्याग्रापमश्िज्जिनोयुतिः सा पलक्े्भुजकोटि- कर्णानां च भवति । तत्न कुज्या भुजः । अग्रा कणः । क्रान्तिज्या कोटिः । अतोऽत्ानुपाततः 1 यदि पलभापलकणंद्रादज्ञानां योगेन ` दवादशकोटि दभ्यते तदा कुज्याग्रापमक्षिडिजनीनां योगेन किमिति 1 एवमत्र कोटिः कऋरान्तिज्या लभ्यते । अतो विलोमविधिना रविरिव्युषपन्नम्‌ ॥ ९५॥ अथान्यं प्रश्नमाह्‌--

क्रान्तिज्यासमशङ्क तद्ध्तिथुतिं ञ्योनितां वीचय यः

ूर्णाञ्ध्यन्धिमहीमिता १४४० मथ परां खाभ्रा्टभूसंमिताम्‌ १८००।

अग्राज्यासमशङ्कुतद्धतियुतिं वेत्यक्षमार्को च तं

ज्योतिरवित्कमलाववोधनविधौ बन्दे परं भास्करम्‌ ॥ ९६ ।

वा० भा०-- सुगमम्‌ \ ९६ । सि०~-२८