पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ । सिद्धान्तशिरोमणौ ग्रहगणिते

वा° वा०--करुज्योनतद्धृततिहूता इति ।

अत्रोपपत्तिः- -सोपायग्रहकौतुकलगकृतितिथिसिद्धिसोपायजातकपद्वतिताजिक- पद्धति सिद्धान्तवासनादलोकमुहृततंतत्तवप्रवरनिणंयकुण्डक्ेत्रफलकायस्थादिधमंपद्धतिकर- द्धिः. केशवसाम्वत्सराचारय्यंक्तनैवोक्ता 1 पलभातः कुञ्योनतदुधृतिरनुपातद्रयेन ज्ञायते । पलभामुजे द्रादशकोटिः कुज्याभुजे का कोटिरिति जाता क्रान्तिज्या । पुनयंदि पलभाभुजे इादशकोटिस्तदास्यां क्रान्तिज्यायां का कोटिरिति द्वादशवगंगुणिता कुज्या पलभावगंभक्ता कुञ्योनतदृधृतिः स्यात्‌ । विरोभेन कुज्योनतद्धृतिहृता दवादशवगंगुणा कुज्या पलभावर्गो भवेदिति कि चित्रम्‌ । अत उक्तमाचार्येण कुज्योनतदधृतिहृतेत्यादि ।

अस्यैव वासना केशवसाम्वत्सरपौतरैभ॑ध्यस्पष्टाधिका रदरयरिप्पणजातकसारटि- ल्लाजपद्धतिदैवज्ञकण्ठाभरणादिगरन्धकृद्धिरस्मत्यतृव्यचरणविष्णुदैवज्ञगुरुभिनसिहदेवजञैः प्रकारान्तरेणोक्ता । कुज्याभुजे क्रान्तिञ्याकोटिः क्रान्तिज्याभुजे का कोटिरिति प्रसिद्धतद्धृतेः स्वरूपमिदम्‌ । क्रान्तिज्यावर्गः कुज्याभक्तः कुज्योनतद्धृतिः स्यात्‌ । तस्मात्‌ कञ्यागुणिता कुज्योनतद्धुतिः क्रान्तिज्यावर्गो भवति । ईरो क्रान्तिज्यावर्गे कुज्यावर्गो मुजस्तदा द्वादशवगंतुल्यकोटौ को भुज इति पलभावगो भवति 1 जत्र गुण्यह्रौ कुञ्ययापवत्यं कुज्योनतद्धुतिहतेति सिद्धयति । पक्षयोः साम्यं विधाय तथा तयोः पक्षयोः किञ्चित्‌ क्षेप्यं शोध्यम्‌ । वा यथेकस्मिन्‌ पक्षे व्यक्तमेव स्यात्‌ । अन्यस्मिन्‌ पक्षे त्वव्यक्तमेव स्यात्‌ । अन्यथा त्वव्यक्तरारेव्यंक्तमानं कथमपि न स्यात्‌ । अत एवाचार्येणेकाव्यक्तं शोधयेदन्यपक्षाद्रुपाण्यन्यस्येतरस्माच्च पक्षादि- त्युक्तं बीजे । यद्यनेनाव्यक्तरारिनायं व्यक्तराशिभ्यते त्दैकेनाव्यक्तेन किमित्यनेन शेषाव्यक्तेनोद्धरदरूपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेरि्युक्तम्‌' । एवं--

  • अव्यक्तवर्गादि यदाऽवशेषं पक्षौ तदेष्ेन निहत्य किञ्चित्‌ ।

क्षेप्यं तयोर्येन पदप्रदः स्यादव्यक्तपक्षोऽस्य पदेन भूयः ।

व्यक्तस्य पक्षस्य समग्रियैवमव्यक्तमानं द्विविधं क्वचित्तत्‌ ।

अव्यक्तमूरणंगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात्‌ ॥

ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्तत्‌ ।

अव्यक्तमानस्य व्यक्तमानकरणमाचार्थरेवोक्तं तेन बीजक्रियया निबद्धसत्रस्योपः पत्तिव्यक्तमर्गेणोच्यते को रुणाचार्ैस्तत्र कि चित्रम्‌ । 'अव्यक्तवर्गादि यदावशेषमित्य स्योपपत्तिरस्मत्पतृव्यविष्गुदैवज्ञा्तविचैः दरष्णज्योतिविद्धरवीजगणितटीकायां सम्य गुक्ता । तत एवावगन्तव्या ॥ ९३ । अथान्यं प्रदनमाह -

करान्तिज्यासमराङ्कतद्धरतियुतिं इल्योनितां बीच््य यो

विंशत्यश्वरसैः ६७२० मितामथ परां षष्टयङ्कचन्द्र॑मिताम्‌ १९६० ।


१, बी० ग० ए० म० १-३ दलो० । किन्तु "व्यक्तस्य मुरस्य" इ० मूु० पु०।॥