पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रस्नाधिकारः २१५

ननु प्रदने गोलस्थानिरिषटतवात्‌ कथमन्त्यां साधयेत्‌ । सत्यम्‌ । ततर युक्तिः । यस्मिन्‌ गोले कल्पिते कल्पिताया इष्टन्त्यकाया आसन्ना साधितेषटन्त्यका भवति स गोलः कल्प्यः । तस्था इष्टान्त्यकायादच पुनर्युज्या । ततः क्रान्तिज्या । तत ॒इषटान्त्यका । एवमसकृत्‌ क्रान्तिज्या स्फुटा भवति । ततो रवि्यंस्तविधिना ।

अत्रोपपत्तिविखोमगणितेन - अत्र महाशङकरर्लात एव । ततोऽनुपातः । यदि टदादज्ञा- ङगुलक्ञङ्कोः पलकरणंः कर्णस्तदा महाशङ्धोः क इति । फलमिष्टहुतिः स्थात्‌ । हतिस्त्िज्यागुणा यदि द्य्‌ज्यया ह्लिपते तदेषटान्त्या लभ्यते । यदोष्टान्त्यया ह्रियते तदा चय.उधा लभ्यते । अत इयमिष्टहूतिस्नरिज्यागुणा कत्पितेष्टान्त्यया भक्ता फलं ्‌.ज्या ।

भत उनतमिष्टान्त्यकामुन्नतकालमोर्वोतुत्यां प्रकतप्याय तया विभक्तः । इष्टप्रमाशट्‌कु- हतोऽक्तकर्णस्तरज्यागुणो द्वादक्ञभाजितश्च शज्या भवेदिति । ततः क्रान्तिज्या । ततश्चरादिके- नेष्टानत्यतयुपपन्नम्‌ । ८९-९१ ।

अथान्यं प्रहनमाह्‌--

यत्र कितिज्या शरसिद्रतुल्या २४५ स्यात्‌ तद्धरतिस्तत्छङ्करामसं ख्या ३१२५ तत्राक्षभाकँ गणक प्रच्छ चेदक्षजक्षत्रविच्षणोऽसि ॥ ९२ । भस्थोत्तरमाह-- इन्योनतद्‌धरतिहृता कृ तशक्रनिष्नी ५, त ज्येव यत्‌ फलपदं पलभा भवेत्‌ सा। ज्या हता रविभिरक्षभया विभक्ता क्रान्तिज्यका भवति भायुरतो विोमम्‌ ।९३। वा० भा० -स्पष्टायंम्‌ । अ्रोपपत्तिः-- तत्र पलभाभ्रमाणं यावत्तावत्‌ १। अतोऽनुपातः । यदि पलभामिते भुजे द्वादश्ष कोटिस्तदा कुज्यामिते केति । फलं क्रान्तिज्या । पुनद्धितीयं त्रैराशिकम्‌ । यदि पलभामिते भुजे ददशा कोटिस्तदा क्रान्तिज्यामिते केति फलं कृज्योनिता तद्ध.ति- भवति । एवमत्र कुष्याया २४५ द्वादशवर्गो गुणः पलभावरगो हरः । तथा कृते न्यासः १५२८० । इदं करन्योनतद्ध.तिसममितिपक्लो समच्छेदत्य॒छेदगमे शोधनार्थं न्यासः छेदः याव १। याव० रू ३५२८० 1 याव २८८० ह ०। सार्थानि जरण्यज्गुलानि ३ 1 यदि पलभयः द्वाद कोटिस्तदा ज्यया किमिति फलं क्रान्तिज्या ८४० । एवं कुज्योनतदघुतिरित्यादि सवंमुपपन्नम्‌ ।। ९२९३ 1

पक्षौ नखज्ेलं ५२० रपवत्यं पक्षयोमूंले गृहीते जातं पलभामानं