पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ सिद्धान्तसिरोमणौ ग्रहगणिते अत्रोपपत्तिः--अत्र योन्नतकालज्या सा तदृधुत्तिः कति्पिता । तयानुषातः ॥ यदि समशङ्को- स्तदृधूतिः कर्णस्तदा द्ादश्षाङ्‌गुलशद्कोः क इति । फलं पलक; । ततोऽन्योऽतुपातः । यदि पलकर्णस्य पलभा मुजस्तदा समशाट्‌ कुतुल्यस्य कर्णस्य क इति , फलं क्रान्तिज्या । यतः समञङ््‌कुः कर्णः; 1 क्रान्तिज्या भुजः । कुज्योनिता तदृधृतिः कोटिः । इदं पलक्षतरम्‌ 1 एवमसकृतक्मेणा पल- भाक्रान्तिज्ये स्फुटे भवत इत्युपपन्नम्‌ ॥ ०दे-यय । इदानीमिषटप्रभाप्रनमाह- - पश्ाङकला गणक यत्र पलम्रमा स्यात्‌ तत्रे ष्टभा नवमिता दशनाडिकासु । दृष्टा यदा वद्‌ तदा तरणि तवास्ति यचत्र कशमलं गणिते सगोले ॥८९। वा० भा० - स्पष्टम्‌ ॥ ८९। अस्थोत्तरमाह्‌-- । इष्टान्त्यकायुन्नतकालमोर्वातुन्यां प्रकल्प्याथ तया विभक्तः । इष्टपरमाशङ्क हतोऽकषकर्णसिज्यागुणो द्ादशमाजितशच ।॥९०। चयुज्या भवेत्‌ ततछृतिवभितायास्तरिजयाढृतेमूरमपक्रमज्या । इष्टान्त्यका प्राग्बदतोऽसकृच दयुज्यापमज्या" च ततः खरांशुः ॥९१। वा० भा०--अत्र नवाङ्गुलेष्टभा । तत्कणेः पञ्चदशाङ्गुलः १५ । त्रिज्याकंघातः भुति- हृन्नरः स्यादिति जात इष्टभाया महाराट्कुः खबाणाद्रिदलाः कलाश्चतुविकतिविकलाधिकाः २७५० । २४। अथोन्नतक्रालस्य ज्या सा प्रथममिष्टान्त्यका कल्प्या । तयेषटानत्यक्रयष्च्छायामहा- शडकुरक्षकर्णेन गुणितो भाज्य: 1 यत्‌ फलं तत्‌ त्रिज्या गुणितं द्वावदाभिश्च मान्यम्‌ । फलं स्थूला च्या स्यात्‌ 1 मथ तरिज्याृतेचष्याृतिविबजिताया मूलं करान्तिज्या । ततः कान्ति- ज्यायाश्चरादिकं साध्यम्‌ । ततोऽथोन्नतादृनयुताच्चरेणेत्यादिनेष्टाम्त्यका साध्या ।


१. अत्र बापूुदेवः-- ये तीक्ष्णभानून्नतकालजाते करमोत्क्रमज्ये क्रमो हते ते 1 अक्षोत्थकर्णक्षिभवप्रभाभ्यां तद्रगंयोगो हरसंज्ञकः स्यात्‌ ॥ त्रिजयाक्षकर्णाहतिरि्कर्णोद्धृता मवेदिष्टहुतिश्च तस्याः । पलश्रुतिघ्न्याः कृतिरेतदुनाद्धरात्‌ पदं चोच्चतकालमौर्व्या ॥। विनिघ्नमा्यः पलमोन्नतासूत्क्र मज्ययो राहतिरिष्हृत्या 1 समाहताऽन्यस्त्रिभमौविकार्काहत्या हतौ तौ हरसं विभक्तौ ॥ आद्यान्ययोरेक्यमपक्रमज्या सौम्या भवेत्‌ तद्विवरं च याम्या । यद्यन्तरेऽन्यात्‌ प्रथमो विशुष्येत्‌ तदा द्विषा सौम्यदिगेव सा स्यात्‌ ॥ अक्षो द्धवश्ुतिहतेष्टहूतेः कृतिः स्यात्‌ तुल्या हरेण यदि तह्य॑पमज्यका तु । अन्थप्रभा मवति सौम्यदिगेकधैवोदषटं खिलं यदि कृतिहं रतो 'धिकेयम्‌ ॥