पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रदनाधिकारः २९३

अतस्तेनानुषातः 1 यदि द्वादक्ञकोटेः पलभामुजस्तदा कुज्योनिततदधूतेः ककलासंज्ञायाः किमिति । एवमत्र कलावरगस्य पलभवर्गो गुणः । द्वादङावर्गो हरः । फलं कातिज्यावगं; । एवमत्र दयञ्यावगंस्य॒सूत्रवगंविषुवतीवगंयोर्घातो गुणस्त्िज्यावगंद्वादशवगंयो्घति १७०२०५७५३६ हरः 1 भत्र सुत्रवर्गेण पलभावगंगुणेन भाग्येऽपवतिते जातो चुज्यावगं एव याव} रू ११८१९८४४ । भाजके चापवत्तिते जाता अष्टौ वित्यंशाः ७।४० । इयं चयुज्यावगस्य छेदः । याव १ र ११८१९८४४

छेदः ७।४०। याव १ रू११८१९८४४ । याव ७।४०।रू०॥ ८।४० व्यासाधंवर्गाुक्तान्मूलं लब्धं य.वत्तावन्मानम्‌ । सेव क्रान्तिज्या ११६२ । एवं नतञ्या- त्रिभजोवयोयंदर्गान्तरमित्यादि सवेमुपपन्नम्‌ ॥ ८४-८५ ।

दर्शनम्‌ 1 अयं क्रान्तिज्यावगंस्यास्य याव १ सम इति समच्छेदोकृत्य

छेदगमे पक्षयोः शोधनाथं न्धासः अन्न ोधने कृतेऽन्यक्ताद्धंनानेन

अथान्यं प्रदनमाह--

मातंण्डे सममण्डल प्रविशति च्छाया किलाष्टयङगुला दष्टाष्टासु षटीषु कत्रचिदपि स्थाने कदाचिदिने । अर्ककरान्तिगुणं तदा वदसि चेदकषप्रभां तत्र च त्रिप्रश्नप्रचुरपपश्चचतुरं मन्ये तदन्यं नहि ॥ ८६ ।

अस्योत्तरमाह्‌--

अत्रापि साध्यो्तकारजीवा पूवं तु सैवेष्टहतिः प्रकल्प्या । ततोऽकनिष्नी समशङ्कमक्ता पलश्ुतिः स्यात्‌ पलमा ततश्च ॥ ८७।

पलग्रभाष्नः समर रक्षकरणोदूषतः स्यादपमज्यकातः । चरादिकेनेष्टहतिस्ततोऽकषकर्णोऽसटृत्‌ कऋान्तिगुणश्च तस्मात्‌ ॥ ८८ ।

वा०मा०--अन्र फिल षोडशाङ्गुला सममण्डलच्छाया । विज्ञत्यङ्गुलः कणं: । यद्यनेन करणेन दवादशाङ्गुलङ््कुस्तदा त्रिज्याकर्णेन क इति फलं सममण्डलङङकुः । तथा च प्रागभिहितं ननिज्याकंघातः भूतिहन्नरः स्थादिति । अतोऽत्र ज्ञातः समशङ्कुः पञ्चांोनास्तयज्गनलाः २०६२ । ४८ । अत्रापि साध्योन्नतकालजोवेति । थथा पूव॑प्रहनभङ्गं उन्नतकालग्येष्टहूति प्रकल्पिता तथात्रापयन्नतकालज्ये्टा हतिः प्रथमं प्रकल्प्या । साकं १२ गुणा सममण्डल शड्कुना भाज्या । "यत्‌ फलं स स्थूलः पलक्षण: स्यात्‌ । तस्मात्‌ पलभा साध्या । तया पलभया सममण्डलक्ञटकुगुप्यः पलकर्णेन भाज्यः । फलं स्यूला क्रान्तिज्या 1 तस्थाः कान्तिज्याया धुग्याकुज्पादिक प्रसाध्याथोन्नत।दूनयुताच्वरेगेत्यादिनेषटहतिः साध्या । तस्याः पुनरक्षकर्णस्ततः कान्तिश्च । एवमसकृद्यावदविकेषः ।