पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० सिद्धान्तशिरोमणौ ग्रहगणिते

ूपस्थाने च॒ क्रान्तिज्यावरगे कणेदर्भगुणे वेदनद्र॒ १४४ गुणे च त्रिज्यावगेच्छिन्ने जातो लघुवेदेनरगुणोऽङगुलानि तदधो भ्यङ्गुलानि च बालावनोधायं स्थापितानि 1 तस्य रारले- याव ५४ ७८५० रू यंशठेदः सोऽपि ‰ त्रिष्यावगेच्छिन्नस्तदधोन्यस्तथा = वरशंनम्‌ । ३१ २४ ॥ छेवः १४४ । य एव करान्तिञ्यावगंः कर्णवगंगुणस्निज्यावर्गच्छिन्नः सैव क्रान्तिज्याकणं वधात्‌ त्रिज्याकृतिः 1 अयं राकः करणवृत्ताग्रावर्मः पू वेकलिपताया अस्याः = कणवत्तप्रायाः या १ रं ३॥ दर्गेणानेन याब १ भा६रू९ समः कार्यः । अयं समच्छेदकरणा्थं इाङकुवरगेण याव १४८ या ८६४ रू १२९६ १४४ गुणितस्तत्छेदगमे छते शोधनाथं न्यासः भष ७८५० याव या० रू ३१ र्थ समकोधने छते जातमुपरिक्षे लघुवेवे्राम्तरतुल्यो यावराश्िः । इतन १४४ ध्नौ भुजो द्विगुणश्च याराक्िः ॥ द्वितीयपक्षे जातो लघुरदोःकृत्या॒हीनोऽग्धिमनु १४४ ध्नश्च । याव ८९ या पष २९ । अयं रूपराक्षिरा्यसंज्ञः कल्पितः । यो मध्यरा्चिर्राधतः स भुजः ६५५४ २४ . कूतिनदर १४८ घ्नो आतः 1 सोऽन्यसंज्ञः करिपतः । अथ पक्षौ लघुवेदनरान्तरेणापवतितो ज्ञातौ याव १याद्रैरू० ॥

७. , अनयोः पक्षयोरपवत्तितान्यवगं ३६ त्यानि रूपाणि प्रक्षि- याव०्या१ रूद्र #

या१ र्ध च्य मूले गृहीति या०रूरसून्॥ पक्षमूलस्य रूपेरन्यतुल्येरूनमेकेन भक्तं सज्जाता पलभा ५ 1 उत्तरे भुजे त्वन्यतुल्यरूपाणि ऋणं भवन्ति तेः शोष्यत्वाययुतं पलभा स्यादितयुपपन्षम्‌ ॥ ७७-७८ 1

अनयोः पुनः साम्ये क्रियमाणे व्यत्तपक्षस्य मूलमव्यक्त

` इदानीं सममण्डलप्रदनः -

दिनकरे कसतिरिद्ल ४,१५ स्थिते नर १२ समा नरभापरदिदली । भवति यत्र पटो पुटभेदने कथय तान्त्रिक तत्र परग्रभाम्‌ ॥ ७९ ।

वा० भा० - स्पष्टम्‌ ॥ ७९।

इदानीमस्योत्तरमाह -- तरिज्याकधातः श्रुतिहनरः स्यात्‌ क्रान्िमौवींसमवृत्तशङ्क्वोः । वर्गान्तरानमूलमनेन भक्ता करान्तिज्यका श्यं १२ हताक्षभा स्यात्‌ ॥८०।