पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्ररनाधिकारः २०९.

तत्र॒ कान्तिज्या पलकणंगुणा हाद्श १२ भक्ता किलाभ्रा स्यात्‌ । तत्र पल्कर्णो न

ज्ञायते किन्धवव्यक्तात्मकः पलक्रणंव्गों ज्ञायते । स चवम्‌ । पलभावर्गो द्वादशषवमं-

युतः पलकर्णः स्थात्‌ याव १ रु १४४ वर्गेण वगं गुणयेद्ुजेच्चेति क्रान्तिज्या याव. करव १ करंव १४४

वर्गोऽनिन गुण्यो दवादक्षवगेण भाज्यः फलमम्रावगेः स्यात्‌ । १४४

अथ श्रिभज्याहताकग्रिका कर्णनिघ्नीतिः कर्णवर्गेणायं गुष्धस्तरि्यावर्गेण भाव्यः । एवं

याव, करव. कव १ काव. कव १४४ -णंवृत्ता्रावर्गो भवति त्रिव १४४ अत्र भाज्यराशावव्यक्तवगंस्थाने करान्तिज्यावने ७१५७१६ करणंव्गगुणे त्रिज्यावगं ११८१९८४४ च्छिने जातो लधुसंज्ः 1


न्यासः । उक्तवत्‌ सिद्धो लघुः १४४ आद्यः ११६६४ परः २१६० आचखण्डतः परेणाप्त- मितेत्यादिना सिद्धा सौम्ये भुजेऽपि द्विविधा परभा २।४२।० वा अनन्ता । अन्यो विशेषः- - लघुश्च यदि दोवंगंसमः स्यादृद्धिहतः परः । तदेव पलमामानं ज्ञेयं गणितकोविदैः ॥ अव्रोदाहरणम्‌ - ~ करान्तिमौवीं रसान्धीशतुल्या खाग्न्यज्ला श्रुतिः । दिग्ुलोसयुदग्ाहृंवर तत्रक्षमां वद ॥ न्यासः । उक्तवत्‌ सिद्धो लघुः १०० आद्यः ° पर अभः द्वहतः परः तदेवेत्यादिना सिद्धा सौम्ये भुजे जाता पलमा ६५।२७।१६। अन्यदुदाहरणम्‌-- याम्यः शक्राड.गुलो बाहुः शरुतिस्स्वद्गागिसंमिता । क्रान्तिज्या रोलदेवान्जतुल्याक्नाभां वदाबु मे ॥ न्यासः । उक्तवत्‌ सिद्धो रघुः १९६ आद्यः ० परः ४ द्वहतः परः तदेवेत्यादिना सिद्धा याम्ये भुजे जाता पभा ७७।३२।२५ . अथवाऽाचारयोक्तप्रसनस्य बाप्देवोदितानां श्रीम० गणपतिदेवोक्तानाच् प्रदननामेकेनैवानयनेन यथोत्तरं स्यात्तथोच्यते-- त्रिजीवाऽकंषातः किलाद्स्तथाञ्यः शरुतिक्राम्तिजीवाहतिस्तौ विभक्ती 1 युगे््राढचदोवंगमलेन कन्धी ज्यकेस्तस्तयोख्चापमागाः प्रसाघ्याः ॥ आद्य द्विषटस्त्वन्यकोटयूनयुक्तो याम्ये बाहौ स्युः पलांशा द्धा ते । द्विष्टा चाद्यास्यस्य कोटियुंतोना ह्यन्येनाक्षांया द्विषा सौम्यबाहौ ॥ उत्पदते योगविधौ युतिर्चेत्‌ खा ङ्काधिका शुद्धिविधौ तु शोध्यम्‌ । न शुध्यते वाःत्र विधिद्ठयेऽपि ज्ञेया किलास्ते पलमागकाः स्युः॥ पलांशका एकविधाः क्वचित्‌ स्युः क्वचिच्च ते स्युद्धिविधास्तु तेभ्यः । सिद्धान्तरीत्या पलभाप्रमाणं संसाध्य वाच्यं गणितप्रवीणैः ॥ सि०-२७