पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ सिद्धान्तशिरोमणौ ग्रहगणिते

अस्योपयत्तिभध्यमाहरणबोजेन । यदा त्रिशदड्गुलः कणः । यत्र त्यदुगुखो ३ याभ्यो भुजः 1 षट्‌कृतगजेस्तुस्या ८४६ क्रान्तिज्या । तन्न तावदुच्यते परभाग्रमाणं थावमवत्‌ १। इयं याम्येन भुजेन युता जाता कणवत्तग्रा या १ रू ३1 अथ प्रकारान्तरेण करणयतताग्रा ।


एवं भ्ुजवगेस्थ रुवदेन्ान्तरतोऽधिकत्वे दवादशवगंभूजवगंयोरपि प्रत्येकं लघुतोऽधिकत्व चोदाहरणम्‌ । शट्राङ्गुलोऽस्त्युदग्बाहुरभाकर्णोऽङ्गानलाङ्गलः । क्रान्तिज्याक्षसराद्धाश्च यत्र तत्राक्षमां वद ॥ १०। न्यासः । उक्तवत्‌ सिद्धो लघुः १०० आद्यः ९ परः ३६ तदाद्योनात्‌ परवर्गादित्या- दिना सिद्धा सौम्ये भुेऽपि द्विविधा परभा ०.। ५८ । ३। वा ७१। १। ५७॥। अथान्यदुदाहरणम्‌ । क्रान्तिज्यका वेदरसाग्नितुल्या विद्वा ज्खुकः सौम्यरुनश्च यत्र । छायाशरुतौ परचयुगाङ्गलाया त्तराक्षभा स्यात्‌ कियती वद द्राक्‌ ॥ ११॥ न्यासः । उक्तवत्‌ सिद्धो रघुः १०० गाः २६६४ परः ९८ तदाच्योनात्‌ परवर्गादित्या- दिना सिद्धा सौम्ये भुजेःपि द्विविधा परमा २।४४। ३२ । वा ८२ 1 २०। ५५॥ यत्तु केनचित्‌ । परस्य वर्गोऽम्यधिको यदाद्यात्‌ तदन्तरोत्थेन तदा पदेन । परो युतोनः पलभा ्िधैवं भने यमाजञ सुधियात्र वेचा । इति पद्यं निबध्य मूले प्रक्षिप तदसदथंकमिति प्रतिभाति । यतो यत्रा्ग श्गन्ुमितेत्यादि प्रथमोदाहरणे परवगंस्याद्याधिकतवे भुजस्य च यमारत्वेऽपि तदन्तरोत्येनेत्यादिप्रकारेण ये परभामाने ६ ३।५।२ आगच्छतः प्रत्यकं ताभ्यां त्रिमज्याहूताकग्कत्यादिना साधितं भुन- दयं २।९१।.५ एवं विषं भिन्नमायाति । न प्रतयेकमुदाहूतभुजसमम्‌ । आचा्योक्तप्रकारेणानी- तायाः पलमायास्तु ६ । १७ । २७ त्रिभग्याहतारकाग्रकेत्यादिनानीतो भुजः पन्चाङ्ग एव मवतीति संशोधकोक्तमेव समीचीनमिति सर्वं निरवदम्‌ । एवं तदा यदास्युरित्यादि बापूदेवोक्तविशेषस्य श्रोम० देवोक्तो विशेषः । यदा वेदान्धिमूतृल्यो लघुः स्यादा्खण्डतः । परेणा्मिताक्षाभा ह्यनन्त त्वपरा तदा ॥ अत्रोदाहरणम्‌ । करान्तिज्यका षडचुगद्रतुल्या छायाश्रुतिः षड्गुणसंमिता च । वस्व ङ्खरे याम्ये प्रदा ततराक्षभां बरूहि विचायं विदन्‌ ॥ न्यासः ! उक्तवत्‌ सिद्धो लघुः १४४ आदः ११५२० परः ` १ १५२ आद्यखण्डतः परे- णाप्तमितेत्थादिना सिद्धा याम्ये भ्रुजेऽपि द्विविधा पलभा ५।०।०। वा अनन्ता । अन्यदुदाहरणम्‌ ! तिथ्यङ्गरोस्तयुदग्बाहुवदासुगमिता शरत्िः । युगा ङ्गागभिता क्रान्तिज्यका तचराक्षमां वद ॥