पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिग्रदनाधिकारः २०७

वा० भा०--करान्तिञयोदषटच्छायाकर्णेन रुष्या त्रिज्यया भाज्या । फलस्य वर्गो लघु- संज्ञः पूयगनष्टः स्थाप्यः । स लघुभुंजवरगेणोनोवदेनद्रे १४४ य्यः । स आदसंजञः स्यात्‌ । गय भुजो वेदन्रे १४४ गुणितोऽ्यसंजञः स्यात्‌ । तावा्यन्यौ तस्य लघोवेदेन्राणां १४४ चान्तरेना- पवर््यो । ततोऽन्यवर्गादा्येन युताचन्मूलं तदुत्तरे भुजे सति परेण युतं याम्ये वजितं पलभा भवतीति सूत्रार्थः ।


परवर्गा्न्मूलं तेन युतोनः परोऽक्षमा द्विविधा । लघुतोऽधिकेऽग्र बाहोर्वंगे साध्यो विलोमशुद्धया्ः ॥ ४ । अत्र प्रथमं द्वादरावगंलधुभुनवर्गाणामृत्तरोत्तरमल्पत्वे तावदुदाहुरणम्‌ । यत्राङ्गशक्रन्दुमितापमज्या छायाश्रुतिः खाग्निमिता ज्ुलाच। पवाङ्गुरे याम्यथरजे प्रहा तव्राक्षभां तुणेमवेहि धीमनु ॥ ५ । न्यासः । अत्र क्रान्तिज्याकणंवधादित्यादिना जातो लघुः १०० आद्यः २९१० अन्यः ४“ प्रवगंतो यदा्याढघादित्यादिकरणेन सिद्धा परमा ६। १७। २७। अथाकंवगंलघुजवर्गाणामुत्त रोत्तरमधिकत्व उदाहरणम्‌ । रषान्िद्रैः प्रमितापमज्या छायाश्रुति्नेत्रयुगाङ्खला च । सौम्ये भुजे पचदशाङ्गुले स्यायत्राक्षमां तत्र वदाशु मित्र ॥ ६। न्यासः । उक्तप्रकारेण रघुः १९६ अस्माद्बाहुवगंस्याधिकत्वादत्र विकोमसुदृष्या साधित अचः १६९३४ प्रः ५ परवर्गेण तदाढघादित्यादिना सौम्यभरुजे जाता परभा० । ५७।२०1 अथान्यदुदाहरणम्‌ । नगसुरन्दुमितापमिञ्जिनी तिथिभिताङ्गलको यमदिग्युनः। रसगुणाङ्खलसम्मितमाश्रतियंदि तदा परभां वद सत्वरम्‌ ॥ ७ । न्यासः । उक्तप्रकारेण लघुः १९६ अस्मादृबाहुवगंस्याधिकत्वादत्र॒विलोमशुद्धघा साधित आचः १३४४ परः भु" परवरगंण तदाढचादित्थादिना याम्यम्रुजे जाता परभा ८४।१।५७ अथ भ्ुजवगंस्य कघुवेदेनद्रान्तरतोऽधिकत्वे द्वादशवगंभ्रुजवगंयोः प्रत्येकं लधुतोऽपत्वे चोदाहरणम्‌ । सतदेवकरमितापमज्यका षड्गुणाङ्खलमिता च भातिः । याम्यदोषि गरुजगा ङ्गे भवेदत्र तत्र पलमां वदादु मे ॥ ८ । न्यासः । उक्तवत्‌ करणेन सिद्धो लघुः १९६ आदः ४ ‡‰२ परः ३९८ तदादोनात्‌ पर वर्गोदित्यादिना सिदधक्षमा द्विविधा ३३ । २० । ४४ । वा १० । ५७ । ४४॥ मथान्यदुदाहुरणम्‌ । यदि च माश्रवणे तरिरसाङ्खरे युगरसाद्विमितापममौषिका । यमभुजश्च गुणे्दुमिताज्गुलो वद तदा पलमां गणकाशु मे ॥ ९॥ न्यासः । उक्तवत्‌ करणेन सिद्धो लघुः १९६ आद्यः ०२ परः ३६ तदाद्ोनात्‌ परवर्गा- दित्यादिना सिद्धक्षभा द्विविधा ७०। ५६। ४६।वा १।३।१४॥