पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ सिद्धान्तिरोमणौ ग्रहगणिते

इत्यत्राचायं एव प्ष्टव्यपुरपलज्यैव क्रान्तिज्येति वक्ष्यते । ईहशीमग्रामिति च सोपपत्तिकं भाष्ये वक्ष्यते 1

गोदातीरगतात्मतीथंविषये सव्यंशवेदाक्षमे-

ानोर्भाहरिसङ्गतस्य हरिदिग्भागाधितां ब्रूहि मे ।

पादोनांगमिताक्षभापि रिवदिक्‌ काशीकियद्योजनै

रेकेनानयनेन तद्वदसखे वाञ्छामि वाराणसीम्‌ ।

इत्यादयुदाह्रणानि व्यासाद्धैवगंः पकभाकृतिध्नः इत्यनेनायान्त्येव । अथैवं पृच्छते सव्रय॑शवेदाक्ष मतो गोदावरी सौम्यत्तटस्थगोकग्रामात्‌ पादोनांगमिताक्षभपुरं रसाकंयोजनान्तरस्थं कस्यां दिशीति । तत्रोच्यते । द्वादशकोटौ गोलग्रामाक्षकणंः कणंस्तदा प्रष्टवयपुरपलज्यया क्रान्तिज्यारूपया किमित्यग्रा स्यात्‌ । द्वादशकोटौ परलभामुजोऽपसा रयोजनकोटिज्यया किमिति शङ्कुतं भवति । तत्सस्कारतो भुजः स्यात्‌ । यद्यपसारयोजनज्यातुल्यया हग्ज्ययायं भुजस्तदा त्रिज्यातुल्यदृग्ज्यया किमिति दिग्ज्या स्यात्‌ । तस्या्वापं दिगंशा इति । भास्करोक्तेविरोमेन मयायं प्रकार उक्तो नैतावतायमपूवंस्तथा ज्ञानाधिराजीय इति कि बहुना । एवं क्रान्तिज्याकणंवधा- दित्यनेन' 1

सिहासनासीनमिनत्वमापतं मित्रं विदित्वा ऽ्युतिरुत्तरांशाम्‌ । यत्तोऽमवत्पनृपप्रभो यस्तस्याशु पुंसो वद यानमानाम्‌ । इत्युदाहरणानि सिध्यन्ति । स्थानदये परभ आनीय तदद्यज्खुलं हसति पुष्यति योजनेनेति दक्षिणोत्तरनगरयोरन्तरयोजनानि भवन्ति ॥ ७५-७६ । करान्तिज्याकर्णवधात्‌ त्रिज्याकृतिर्लघुः स दोः त्या । दीनोऽभ्धिमचु१४४ः स्यादाब्ोऽथ प्रो युजः कृतेन्द्र १४४ष्नः ॥७७। तौ घुवेदेनद्रा १४४ न्तरमक्तौ पखग॑तो यदाद्याढथात्‌ । मूरं॒परयुतवियुतं सौम्ये याम्ये भजे पमा ॥ ७८ ॥

१. परवगंसंयुतादाद्यात्‌ । इति पाठान्तरम्‌ ।

२. अत्र बापुदेवोक्तो विशेषः । एवं तदा यदा स्यर्ादशवर्मों लघुश्च भुजवगंः । एते त्रयो यथोत्तरमल्पा यदि ते यथोत्तरं त्वधिकाः ॥ १1 परवर्गेण तदाढघादादयान्मं परेण हीनयुतम्‌ । सौम्ये याम्ये बाहौ पलमा स्यादथ भुजस्य वगंश्चेत्‌ ॥ २। लघुवेदेनद्रवियोगादधिकः किन्त्वकंवगंभुजवगौ । लघुतोऽल्पौ याम्ययुजे सौम्ये त्वधिकौ तदा्योनात्‌ ॥ ३ ।