पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रनाधिकारः २११

वा० भा०--त्रिज्याकंघातः श्रुतिहन्नरः स्यादिति साधारणम्‌ । त्रिज्याद्रादशघातस्य यस्याञछायायाः कर्णेन भागो ह्यते तस्याः सम्बम्धो महाजञङ्कुटंभ्यते । बन्रानुपातः । यद्यनेन कणन द्वादशञाङ्गुलजङकुस्तदा न्रिज्याकणेन क इति । एवमन्नोदाहरणे यो भ्यते स समश्चङ्कुः । स कणं: । सिहार्धगतस्याकंस्य क्रान्तिज्या भुजः । तद्वगन्तिरपदं कुष्योनिता तद्धृतिः कोटिः । इदं पलक्षेत्रम्‌ । यद्यनया कोटा क्रान्तिज्या भुजो लभ्यते तदा द्वादजाज्ुलमितया किमिति । फलं पलभेति त्ेराक्षिकेनोपपन्नम्‌ । अन्न समण्डलशट्‌गर्ढादशी ज्या २४२३१। सिहाधं ४। ६५ क्रान्तिञ्यापण्ठाशोना मष्टवसुनन्दाः ९८७।४८ । अनयोवंगान्तरपदेन ादक्षगुणा क्रान्तिव्या भाग्या । तत्रास्या व॑ः ६७५७४९ । शद करुवगंः ५९०९७६१ । अनयोरन्तरम्‌ ४९३४०१२ मूलम्‌ २२२१। १५ अनेन भक्ता दवादागुणा क्रान्तिऽ्या ११८५३ । ३६ ऊम्धा तत्र देशे परभा सत्यंशषज्ाज्गुला ५। २० ॥ ८० । वा० वा०--इदानीं सममण्डलप्रदनोत्तरे आह्‌-दिनकरे करवैरिदकस्थित इति । त्रिज्याकंघात इति भाष्ये स्पष्टा वासना । बीजनिरपक्षमुत्तरमुक्तम्‌ । अन्येऽपि, सौत्तराः प्रलाः भाष्ये स्पष्टाः ॥ ७९-८०। इदानीमप्यो प्रदनौ -- मातंण्डः सममण्डकं किल यदा दृष्टः प्रविष्टः ससे काले पञश्चषटीमिते दिनिगते यद्वा नते तावति । केनाप्युज्ञयिनीगतेन तरणेः क्रान्ति तदा वेत्सि चे- न्मन्ये त्वां निरतं सगर्वगणकोन्मततेभङुम्भाङुम्‌ ।॥ ८१ । वा० भा०-है गणक केनचित्‌ किलोज्जयिनीगतेन यदा दिनगते पञ्चधटीमिते काले मतण्डः सममण्डल प्रविष्टो दृष्टस्तदा करियतो क्रान्तिग्येत्येकः प्रन: । अथान्यः । तावति पच्च- घटौमिते नते वा काले सममण्डल प्रविष्टो दृष्टस्तदा च या क्रान्तिज्या तां त्वं चेद्रेत्सि तदा सगवंगणकोन्मततभक्रम्माकशं निक्चाणोदूधूतं त्वामहं मन्ये । इति स्पष्टार्थम्‌ ।। ८१ 1 इदानीं प्रथमप्रइनस्योत्तरमाह-- या स्याद्रवेरु्रतकालजीवाभीष्टा हृतिः सा प्रथमं प्रकल्प्या । अकां १२ क्षभाषातहताक्षकणकृत्योदुधरता स्याद्पमन्यकास्याः॥८२। चरादिकेनेष्टहतिः प्रसाध्य शरुण्णस्तया क्रान्तिगुणोऽसङक़च्च । तदाद्यहत्या विहतः स्फुटः स्यात्‌ सदसररदमो सममण्डरस्थे' ॥८३। १. अत्र बापुदेवः-- अर्कङ्गुलोना च पलप्रभतौ मिथो हतौ तदुतिराद्यसंजञा । समुन्नतासूत्र ममौविकायास्तिभज्ययाक्ठं परसंज्ञकं स्यात्‌ माद्यस्य वर्गात्‌ परवगंहीनान्मूलेन मक्तोक्नतकालजीवा । करान्तिज्यका स्यात्‌ सदेव सुमा सह्ररर्मौ समवृत्तयाते ।1