पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्रिप्ररनाधिकारः २०३

अथ भन्वावबोधाथमुदाहरणम्‌ । यत्न देशे पञ्चाङ्गुल विषुवतो तत्नोत्तरगोक्े यदा पदचांशोनैः ससदकशभिरधिका नवदात्यग्रा ९१६।४८॥ तत्र दिन इटच्छायाकणरिवशवड्गुलः ३० यन्नदकषाङ्गुरो वा । तत्र पृथक्‌-पृथक्‌ भुजं बरूहि सुजात्‌ पलां ताभ्यां चाग्रामिति ! त्रिभज्या- हताकरकेत्यादिना धिशषद्गुले कणे ज्ञाता कणंवृताग्रा याम्या । इयं पलच्छायया सौम्यया ५ वियुक्ता जातो याम्यो भुजः ३। अथ भुजे ज्ञाते तेन रष्टिता कणंवुतताग्रा जाता पलभा ५॥ पलभासुजयोज्ञतयो्योगि जाता कणवृत्ताग्रा = । इयं तर ज्यागुणा कर्णभक्ता जाताग्रा ९१६ । ४८ । एवं पञ्चददा।ङ्गुले कर्णे कर्णवुतताग्रा चतुरङ्गुला ४॥ सौम्यो भुजोऽडगुलम्‌ १। पला सेव ५॥

इदानीं भ्रदनाः सोत्तराः ! तत्र छायाके भुजेऽकं च ज्ञतेऽ्यवार्कज्ञाने भुजद्वये कणं्ये च ज्ञते यः पलभां वेति तस्योत्कषंमाह ॥७२-७३।

वा० वा०--छायाकणंवृत्ते भुजसाधनं 1

त्रिभज्याहूतार्काग्का कणेनिष्नी भवेत्कणंवृत्ताग्रकाव्यस्तगोकेति ।

च स्पष्टम्‌ । कथं च छायाकणंवृत्ते परभैव शङ्कुतरुमित्यत्र ्रह्लाघवतिथि- चिन्तामणिद्रयविवाहवृन्दावनटीकामुहूततंतत्वटीकारीकावतोटीकात्रिप्रदनादिपातान्तरि रोमणिटिप्पण सुधीरजञ्जनतजंनीययन्त्रपातसारणीरशरसारणीश्राढविषधिरलोकवृत्तरत्ना-

९ णेरादैवज्ञैरक्तम्‌

करटीकादिग्रन्धप्रणेतुभिरस्मत्‌ पितामहगुरुभिः सकलागमाचार्यैगंणेशद ॥ स्यादर्कङ्गुलशद्भुनात्र पलभा दोश्चेन्महाशद्धुना-- भीषटनैव तु कि फलं नरतलं तच्चेन्महाशद्धुना ॥ स्यादरकाङ्गुलशा्ुना किमिति वे नारे गुणच्छेदयोः । साम्यात्तु स्तरमक्षभेव हि भुजः कर्णाश्रया संस्कृतः ॥ इति ॥ ` एकस्मादपि भाग्रत इत्यनेन दिग््ञानमुक्तम्‌ ॥ ७२-७३ ॥

दषटवेष्टमां योऽत्र दिगकरवेदी छ्याद्रयं वा प्रविलोक्य दिग्नः । वे्यक्षमायुद्धतदेववेदिदुरद १, बा ५. पस्पररमे स ताचर्यः ॥७४। वा० भा०-स्यष्टाथंम्‌ ॥७.८। वा० वा०--छायाकर्णे ज्ञाते तदुवृत्तीयभुजे च ज्ञाते पलभातः क्रान्तिज्ञान- मुक्तम्‌ । क्रान्तितः पलभाज्ञानं छायाकणंरुवृत्तमुजाभ्यामप्यक्तं॑विरोमविधिना अधुना छायाक्णे भुजे क्रान्तौ च ज्ञानार्थं भ्यः पलमां वेत्ति स उक्ृष्टः । यख्च करान्तिज्याया अज्ञनेऽपि भाद्रयस्य भुजौ छायाकर्णो च ज्ञात्वा परमां वेत्ति सोऽ्यु-

त्छष्ट॒ इत्याह--दष्टवेष्टमामिति । अत्र॒ मुजज्ञाने दिण्वेदौ क्रान्तिज्याज्ञानेऽकवेदी परुभाज्ञने देशवेदी चेति स्पष्टम्‌ ॥ ७४ ॥

१ भावार्या इति क छ प° पाठः।