पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ सिद्धान्तशिरोमणौ. ग्रहगणिते

इदानीं भरह्नमाह--

भाकर्णं खगुणाङ्गके ३० किल सखे याम्यो शुजर्यङ्गरो- ऽन्यस्मिन्‌ प्श्वदशाङ्कले १५ ऽद्ुलघदग्बाहु्च यत्रे क्षितः । अक्षाभां वद तत्र षटूकृतगजे ८४६ य॑दूवापमज्यां समां दृष्ट्वष्टामनयोः श्रुतिं च सथजां दाग्बूहि मेश्षम्रभाम्‌ ॥७५ वा० भा०--स्पष्टाये प्रदनद्रयम्‌ ।॥७५। ।

प्रथमप्रहनस्योत्तरमाह--

भाद्रयस्य यजयोः समाशयोव्यंस्तकणंहतयोयंदन्तरम्‌ । एेक्यमन्यकङमोः परग्रभा जायते भ्रुतिवियोगभाजितम्‌ ।७६।

वा० भा०-अन्नको बाहूर्यम्यस्त्रयम्‌ ३। तत्र कर्णस्जिज्ञत्‌ ३० । अन्यः सौम्यो रूपम्‌ १} तत्र कणः षञ्चदश्च १५ अनयोंजयोरन्यकर्णहतयोभिन्नदिशोर्योगः ७४५ 1 अयं कर्णान्तरेण क्तो जाता पलभा ५ 1 एकदिशोस्त्वन्तरम्‌ ।

अस्योपपततस्तावदृच्यते । सा चा्यक्तक्रियया । अत्र पलभाप्रमाणं यावतावत्‌ १ । इयं दक्षिणेन भुजेन युता जाता कर्णवामा या१रू३। इयं त्रिज्यागुणा कर्णक्ता

जातागरा या. विश्न ब ॥ एवमन्यभुजादपि पलभा या १ । इयमुत्तरेण भुजेनोना कर्णवृत्ाग्रा

या.त्निश्त्रिष १

अनयोरन्योन्यच्छेद-

भवति या १ रू \। इयं त्रिज्यागुण। कर्णभक्ता जाताग्रा

गुणयोदठेदगये क्षमशोधनाथं न्यासः ि त क 4 अ अनयोस्वि्ययापवत्ते कृत एकाव्यक्त

ज्ञोधयेदत्यपक्षादित्यादिना यावरावच्छेषं कर्णान्तरतुल्यं हरो जातः १५ । रूपरोषमन्योकर्णाहत- भुजयोर्योगो जातो भाज्यः ७५1 अत उपपन्नं भाष्टयस्य भुजयोः समाज्ञयोरित्यादि ।

अय द्वितीयः प्रष्नः भथवा षटकृतगजे ८४६ स्तुल्यां क्रान्त्यां दृष्ट्वा तयोरेकं क्ण

भुजं च दृष्ट्वा पलभां ब्रूहीत्यस्योत्तरमाह ॥\७६। वा० वा०--भाक्णे खगुणा गु इति । प्रथमपरदनस्योत्तरं भाद्वयस्थभुजयोरिति । अत्रोपपतति्गणेशदैवजञव्यक्तनैवोक्ता । छायाकणंवृत्तेऽयं मुजस्तदा त्रिज्यावृत्ते क इति छायाकर्णाभ्यां स्वस्वभुजौ व्रिज्यावृत्तीयौ कृत्वा भुजयोरेकान्यदिशोरन्तरमैक्यं रवि- क्षणम्‌ । 'शद्कवन्तरहुत्पलमेति' यन्त्राध्यायोकत्या पलभा ज्ञेया । तत्र शड्क्वन्तरज्ञानं छायाकणे द्ादशकोटिस्तदा त्रिज्याकर्णे का कोटिरिति शङ्कूसाध्यौ । तयोरन्तरन्तु छायाकर्णान्तरं त्रिज्याद्रादशगुणं छायाकणंघातभक्तमिति । त्रिज्यावृत्तीयभुजान्तरमपि व्यस्तकणंहतयोः छायाकणंवृत्तीयमुजयोरन्तरं त्रिञ्यागुणं छायाकणेघातभक्तं यत्त्तु-