पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ सिद्धान्तशिरोमणौ ग्रहगणिते

इदानों छायातो भुजज्ञानमाह--

त्रिमज्याहृताकाग्रिका कर्णनिष्नी भवेत्‌ कर्णडृाग्रका व्यस्तगोला । पलच्छायया सौम्यया संस्कृता स्याद्ूजोऽथोत्तरे भाग्रके सौम्यगोरे ॥७२।

युजः कर्णश्ाग्रयादयोऽन्यदासौ वियुक्तोऽक्षमा स्यात्‌ तया वा विुक्तः । युजः सौम्यभागेऽ्यदाद्यखिमज्याहतः कणंभक्तोऽ्रका चापमोऽतः ॥७२।

वा० आ०--अकंस्यामरशच्छायाकर्णेन गुण्य त्रिभज्यया मान्या फलं करणेवृत्ताग्रा स्यात्‌ । सा च व्यस्तमोला । उत्तरगोके याम्या दक्षिणो सोम्या । सा परलाच्छायया सौम्यया संस्कतं व्या पलच्छाया सदेव सौम्या ज्ञेया । तएयाः कणंवृ्तापरायाश्चोत्तरगोलिऽन्तरं याम्ये योगो भुजः स्यात्‌ । भुजो नाम छायाग्पुर्वापररेखयोर्याम्योत्तरमन्तरम्‌ ।

अथ भुजदशने करणवृताप्रया पलभाज्ञानमाह्‌ 1 अथोत्तरे भाग्रक इति । यदोत्तरगोले सममण्डलादृक्षिणगते रवावुरारं भाग भवति तदो्तरभुजः क्णवृतताग्रया युतः सन्‌ पलभा भवति । अन्यदा तु भुजस्य कणंवृत्ताग्रायाइचान्तरं पलभा ।

अथ दृष्ट मुजे परभया कणंवृ्ता्रा्ञानमाह्‌ । तया वा वियुक्त इत्यादि । यदा सोम्यो भुजस्तदा तस्याक्षभायादचान्तरमन्था योगः कणवृ्ग्रा भवति । सा त्रिज्यागुणा कणंभक्ताग्रा स्यात्‌ । अग्रा पलक्षेत्रकोटिगुणिता तत्कणंभक्ता ऋम्तिज्या स्यात्‌ ।

अत्रोषपतिः । समायां भूमौ नरिष्यावृ्तं विलिर्य दिगद्धितं च कूत्वा तत्र पवतः पथ्चिमतश्च यथादिकशमग्रां दर्वा तदग्रयोदयास्तसूत्ररेलां करर्यात्‌ । अभथोसारगोल इष्टकाले समभण्डलादु त्तरतोऽ्होरा्नवत्तस्थाद्रवेरथोऽवलम्बस्तदा किल शङ्कुः । शङ्कुमूलस्य भाच्यपरः त्रेण सहान्तरं स शङ्कोकर्तरो भुजः ॥ उदयास्तसुतरेण सहान्तरं तच्छङ्कुतलम्‌ । जतः शङ्कु तरतं यावदग्राया विशोध्यते तावदुभुजोऽवज्ञिष्यते । यावद्भुजो विशोध्यते तावच्छङकुतलमव- शिष्यते । शद्कुतलभुजयोर्योगोऽग्रा भवति । यदोरारगोले समवृततदुकषिणतः शद्कुस्तदा शद्कुतलादग्रायां विज्ञोधितायां भुजोऽवरिष्यते । भुजे विक्ोधितेऽगरा । भुजाग्रयोर्योम- स्तदा कषङ्कुतलं भवतीःयत्र योगवियोगे फ वासनावैचित्यम्‌ । इदं महााद्धो स्तिज्यातुल्य करणे दितम्‌ । महादाङ्कुरनियतः । इदानीं नियतस्य इवादलाङ्गुलशद्धोरुच्यते । महाषाडकु- ददशषभिर्भाज्यः । यल्लम्धं तेन॒ महाशद्‌रयावच्छिद्यते तावद्‌ दादश लभ्यन्ते । यावत्‌ त्रिज्या छिद्यते तावच्छायाकर्णो लभ्यते । यावद्रा छिद्ते तावच्छायाकणंवृपरा स्यात्‌ । यावच्छङ्‌कुतलं छिद्यते तावत्‌ पलभा स्यात्‌ यावदूभुजकच्छद्यते तावदभुजो लभ्यते । अथवा बैरासिकेन सर्वम्‌ । यदि न्निज्यावृच् इ दमग्रादिकं ल्पते तदा कणंवतते किमिति । फलं तदेव । अतश्छायाकर्णवृतताग्रापलभयोर्योगवियोगादूभुजः । तत> पलमा ततश्रामरतयुपयघ्नम्‌ ॥ किन्तु शञड्‌कुप्राच्यपरयोर्यावदन्तरं तावदेव छायाग्रप्राच्यपरयो; स्यात्‌ । किन्तु दिम्वेपरीत्येन 1 अतस्तेन फर्णवु्ाग्रा व्यस्तगेोलित्युपषन्नम्‌ 1