पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रदनाधिकारः २०१

हीनं सत्‌ क्षितिज ननतकाले भवतीत्युपन्नम्‌ । यदा तुत्तरगोके चरज्या न शुष्यति । तदा व्यस्तविशोधने कूत उन्मण्डलादथोमुखी व्या सत्रसं्ञा भवति । अतस्तस्या चनुषि चराच्छोधिते सति क्षितिजाद्नतकालो भवतीत्युपपम्नम्‌ ॥\६६।

इदानीं छायातोऽकनियनमाह -- दिना्धयुतेिज्यकाघ्न्या हतायाः स्वकरणेन चापांशकाः सयर्नतांशाः । दिनार वियुक्ता युतास्ते पलारुदग्दक्षिणे माग्रकेऽ्कापमः स्यात्‌ ।॥७०। ततः कऋान्तितो वैपरीत्येन भानुरभवेदेतदन्यच्च गोरे प्रवचये ।

वा० भा०-सघ्याह्च्छ^या त्रिज्या गुण्या । मध्याह्च्छायाकर्णेन भाव्या । यत्‌ फलं सभ्यते तस्य चापांशा नताशा भवन्ति ! यद तरं छायाग्रं तदा दक्षिणाः । यदि दक्षिणं तदोत्तराः । एवं विना थे नतांशा भवन्ति ते यदि दक्षिणास्तदा पलांवियक्ताः 1 यदुत्तरास्तदा पलांशोयुंताः सन्तः कऋान्तयं्ञा भवन्ति । ततः क्रान्तितो वेपरोत्येन रविभंवतीति गोत्त वक्ष्ये । अन्यच्च बह गोले वक्ष्ये ।

अत्रोपपत्तिः । यवि मघ्यच्छायाकणेन मध्याहण्छायातुल्यो भुजो लभ्यते तदा त्रिज्या करणेन क इति । यदनेन बैराशिकेन फलमुत्पद्यते सा याभ्योत्तरवृत्ते खमध्यारकान्तरं शानां जीवा । अतस्तस्या धनुनतांशाः । ते च छायातो दिग्बेपरीत्येन भवन्तीति प्रसिद्धम्‌ । यदि ते दक्षिणा जातास्तदा तेभ्योऽकषांशाः शोध्याः । शेषं विषुबन्मण्डलाद्‌दक्षिणतः करार्थं शा भवन्ति । यदि तेभ्यः पलाशा न शुध्यन्ति तदा पलांेभ्यो नतांशान्‌ विक्षोध्य शेषं विषुवन्मण्डलाढ़त्तराः क्रान््ंशा ज्ञेयाः । यद्य.ततरा नतांशास्तदा पलांशेयुंताः सन्त उच्चराः करान्तयंशा भवन्तीति सुधिया जातव्यम्‌ ।।७०-७०१।

इदभनीं क्रान्तिज्ञाने सति पलज्ञानमाह --

नतांशापमांञान्तरं तुल्यदिक्तवे युतिभिनदिक्त्वे पलांशा भवेयुः ।।७१। बा० भा०--एवं छायातो ये नताशा ज्ञातास्तेषामपमांशानां च दिकसाम्येऽन्तरं दिग्भेद

योगः पलो भवति । # ूर्वोपपत्तिकथनवंपरीत्येनास्योपपत्तिः कथिता भवति ॥७१।

„ _ वा० वा०--पलश्रुतिष्नस्वरिगुणस्य इति । यदीष्टकणे द्वादशकोरिस्तदा त्रिज्या- कणं का कोटिरिति जातः शङ्कुः । पृनर्ढरादशकोटौ पलःकरणस्तदास्मिन्‌ शङौ कः कणं इति जात्ता हृतिः।

तत्तो दयुज्या स्थाने त्रिज्या हृतिस्थाने केति जतिषटान्त्या "तद्रहिता दिना- न्त्या नतोक्रमज्या तस्या उत््रमधनूषा नतासव इति किचिव्रम्‌ । दिनाद्धंछायातः क्रान्तिज्याजञानं क्रान्त्याज्ञनेऽ्षज्याज्ञानं भाष्ये स्पष्टं नतांकासाधनप्रकारवैष- रीत्येन ॥ ६७-७१ ॥ १. त इहिता इति क ख ग पु०।

सि०-२६