पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० सिद्धान्तरि रोमणौ ग्रहगणिते

माह \ पलशरुतिध्नस्त्रगुणस्थ वगं इत्यादि । तरिज्याव्ेः पलकर्णेन गुण्यः । चुज्याया इशक्णेस्य च घातेन भाज्यः। यत्‌ फलं लभ्यते सेष्टान्त्यका । तयेष्टान्त्यया रहिताया_ भन्तयाया यच्छेषं तस्थोक्रमेण धनुः कार्यम्‌ । तस्य धनुषो यावत्यः कलास्तावन्तस्तस्मिन्‌ काले नतासवो ज्ञेयाः । तैनतायुभिरूनीकृता दिनदलासव उन्नतासवः स्युः

अन्रोपपत्ि्यस्तगराशिकेन । यथयुन्मण्डलकरणेन चरग्येष्ानत्यका लभ्यते तदेष्ठकणेन क्रिमिति । जथवा यदि मध्याह्कर्णेनान््यका लभ्यते तदेष्टच्छायाकर्णेन किमिति । एवमत्रोभयत्र फलमिषटान्त्यका भवति } अथान्धस्मिन्‌ प्रकारान्तरे ्रराशिकतरयेणोपपत्तिः । यदीष्टच्छायाकणेन इादज्ाङ्गुलक्ाङ्‌कुरभ्यते तदा निव्याकर्णेन कं इति । अत्र तरिज्याया हादक्गुण इष्टकर्णो हरः फलं महादाङ्कुः । अथ तस्थ. हृतिकरणा्थंमनुपातः । यदि हादश्ाङ्‌गुशद्धोविषुवरकणंः कणं - स्तदा महारद्रोः क इति 1 पूवं त्रिज्यायाः दादश गुणः । इदानीं हरः । अतस्तुल्यत्वादुद्रावल- कयोगुणहुरयोनशि कृते सति तिच्यायाः पलकर्णो गुण इष्टच्छायाकर्णोहुरः । फलमिष्टुतिः 1 अयेटान्याकरणायानुपातः । यदि च.ज्यया त्रिज्या लभ्यते तदेषटहत्या किमिति । इदानीं त्रिज्या गुणो यज्या हरः । हरयोर्घातो हर इति चय ज्येष्टकर्णाहतिर्भवति । गुणयोघति त्रिज्यावगः चलकणेगुणितो भवति । एवं फलमिष्टन्त्यका । तया वजजिताया अन्त्याया यदवजञेषं सा नत- स्योत्कमज्या इरसंज्ञा । अतस्तस्या धनुर्त्रमेण स नतकालः स्यात्‌ 1 नतकालो दिनर्धात्‌ पतित उन्नतकालः स्थादित्युपयन्नम्‌ ॥ ६६६७१}

इदानीं विशेषमाह -- त्रिज्याधिकस्य क्रमचापयुक्ताः खखान्धिवाणा धनुरुत्कमात्‌ स्यात्‌ ॥&८।

वा० भा०--यदेष्टन्त्यक्ावजिताया अन्त्यायाः कोषं तरिज्यातोऽधिकं भवति तदा तस्मात्‌ तिन्या शोच्या । शेषस्य कऋमचापलिक्ठाः खला्धिबाणेयुंता उत्करमचापं भवति । ते तदा नता- सनो भवन्तीत्यथंः । अत्र येवाधिकस्य करमच्याकरणे युक्तिः सेवाधिकस्य क्रमधनुःकरणे ॥६८। इदानीमुन्नतकालस्य प्रकारान्तरमाह-- इषटान्त्यका सा॒चरजीवयोना युक्ता च गोलक्रमतः करमोत्थाः । तचापरिप्ता्रयुक्तदीनाः सथरुन्तास्ते यदिवासवः स्युः ॥६९। वा० भा०-- अथवा सेष्टान््यकोत्तरगोले चरज्यया हीना दक्षिणे युता । ततस्तस्याः कऋमज्याभिश्चापम्‌ । तदुत्तरगोले चरेण युतं दक्षिणे हीनं तत्काल उन्न सवो भवन्ति । यदेषटा- न्यकाया.श्वरज्ये तरगते न शुध्यति तदा चरज्याया इष्टास्या जञोच्या । शेषस्य चापं तत्र चरं क्षेप्यं तदिह न क्षिप्यते व्यस्तविोधने कृते योगे वियोगः सुधिया . विधेय इति वचनात्‌ तच्चापं चराष्विशोध्यम्‌ । शेषमुन्नतासवो भवन्ति । उन्नतादिनार्धाच्छोधितान्नतासवो भवन्ति ॥ अन्नोपत्तः । इष्टान्तयक्ाकरणे या क्ेत्रसंस्था कथिता सवेह तयापौषत्‌ कथ्यते ॥ इषटन््यकायादचरच्या यावदुत्तरगोले शोध्यते दक्षिणे तु क्षिप्यते तावदुन्मण्डलादुपरितनकालस्य भ्या सुत्रसंला भव्रति । अतस्तस्या धनुरत्तरगोले तुन्मण्डलादधःस्येन चरेण युतं दक्षिणे तुपरिस्थेन