पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रह्नाधिकारः १९९

अन्नोपपत्तिः । उत्करमज्या हि बाणरूपा भवति यदा नतं पञ्चदशघटिकाधिकं तदा पञ्चदङ्मघटिकानामुत्कमन्या बाणरूपा त्रिर्यावुत्या भवति । अथ पच्चदशधघटिक्ाधिको यः काल- स्तस्य कमज्योर्ध्वाधोरूपा भवति । सा यावत्‌ त्रिज्यया युता क्रियते तावद्बाणरूपोत्रमब्या भवति 1 अत्र गोतेऽहोराघ्रवत्ते याम्योत्तरवृत्तात्‌ पूर॑तो नतव्टिकाशर सुतरस्येकमग्रं॑ बद्ध्वा दवितीयमग्रं पश्चिमतश्च नतघटिकाग्रे निबध्यते तस्य सूत्रस्य याम्योत्तराहोरात्रवत्तसंपातस्य च यदन्तरं तद्बाणरूपम्‌ । एवं तामुत््रमज्यां प्रदशयेत्‌ ॥६४।

इदानीमन्यं विशेषमाह --

मा्तण्डः सममण्डल प्रविशति स्वल्पेऽपमे स्वात्‌ परात्‌

, दृश्यो युत्तरगोर एव स॒ विशन्‌ श्राव्या तदेवास्य भा । अग्ाततेऽपि समाख्यमण्डलमिने यः शद्कुरुत्प्यते ड सोऽपि परालुपातविधये [-- थ) 3 3

नूनं सोऽपि परानुपातविधये नेवं क्चिद्दुष्यति ॥ ६५ ।

वा० भा०-- मार्तण्डस्य यावदुत्तरा क्रान्तिः पलाधिका भवति तावत्‌ सममण्डलादृ्तर- स्थस्येव तस्थ दिनार्धं भवति । यावत्‌ पलाना तावदृक्षिणस्थस्येव । अतस्तत्र सममण्डलं प्रवि- क्षति । एवं दक्षिणगोरेऽपि पादूनायां क्रान्तौ रविः सममण्डलं प्रविकति । किन्तु तत्र क्षिति- जावधःस्थितत्वात्‌ प्रविशन्‌ न दुदयते । उत्तरगो्ते तु दृश्यते \ अतस्तत्रैव तस्य भा भाग्या कथनीया । तथाऽपरासेःपि समाख्यमण्डलमिने यः शाङ्ुखपदयत इति । यत्र किल विशतिर्भागाः पलस्तत्र मिथुनान्तस्थो रविः सपममण्डलादुत्तरतो भागवतुष्टयेन दिना्धे भवति । अतस्तस्य सममण्डलमप्रासस्थापि यो गणितेन समकञाड्‌कुरुतपदयते तथा तदतिश्च तत्‌ कथमिदं द्वयं वन््या- सुतवत्‌ । तदपि प्रदश्यते । उदयाप्तभुत्रमध्यादृतिसुत्रगत्या सुत्रमेकं प्रसयं द्वितीयं गोलमध्यात्‌ खस्वस्तिकग।मि च । तयोः सुत्रयोर्यो गोलादृध्वंभागे संपातस्तस्मादध उरध्वंसुत्र यत्प्रमाणं तत्प्रमाणस्तदा समश्षङकुरत्पदचते । यत्त॒ तिथंक्सत्रप्रमाणं तत्प्रमाणा तदृतिरत्यद्ते । तत्राप्यगरा भुजरूपिणी । इदमक्ष्षेत्रम्‌ । भतोऽन्येषामनुपातारथ॑मिदं न दुष्यति । दक्षिणगोलेऽदर्यो यः समशङ्कुः सोऽप्यनुप।ताथं न दुष्यतोत्यपि शब्दार्थः ॥६१।

इदानीं छायातः कालकज्ञानमाह -

उद्वत्तकर्णाचररिञ्जिनीष्नादि ना्धकर्णादथवान्त्यकाघ्नात्‌ ।

इष्टेन कर्णेन हृताचदापरमिषटान्त्यका सैव पथक्‌ प्रथक्‌ स्यात्‌ ॥६६।

पलशरुतिष्नच्िगुणस्य वर्गोुज्येष्टकर्णाहितिह वेदा ।

इषटन्त्यका तद्रहितान्त्यकाया भवन्ति या उत्करमचापरिप्ताः ६७]

¢. = नतासवस्ते स्युरहरदलं तैरूनीकृतं चोन्नतकाल एवम्‌ ।

वा० भा०- उन्मण्डलकर्णाच्चरज्यया गुणितादथवा मध्य।हुकर्णादन्त्यया गुणितादिष्ट- कर्णेन भक्तात्‌ फलं लभ्यते सेषटन्ध्या भवति । उभयत्र तुल्येत्ययंः । भय प्रकारान्तरेणेशन्त्याः