पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ । सिद्धान्तशिरोमणौ ग्रहगणिते

वृत्तस्थत्वमेव साजात्यम्‌ । न्यथा मासान्तरस्थकुज्याया अयीष्टहृतेः साजात्यं स्यात्‌ 1 यस्मिन काले छाया साध्यते तत्काले यावती क्रान्तिस्तस्याः यदहो रात्रं तस्योन्मण्डर- सम्पाते उन्मण्डलशङ्धुः याम्योत्तरवृत्तसम्पाते दिनाद्ंशङ्करित्यादिबोध्यम्‌ । एवं छायातो दिनगतशेषज्ञाने स्थूलद्या काकं ज्ञात्वा क्रान्तिचरादिकं साध्यम्‌ । ततो दिनार्ढा- न्त्यासाधनमिति शोभनम्‌ ॥ ६२।

इदानीं विशेषमाह --

यत्र क्वचिच्छुद्धिविधौ यदेह शोध्यं न ॒सुष्यद्धिपरीतशुद्रया ।

विधिस्तदा प्रोक्तवदेव किन्तु योगे वियोगः सुधिया विधेयः ॥६३।

वा० भा०- अय यत्न क्वचिच्छदधिविधौ कतंव्ये शोध्यं यदि न शुध्यति तदा शोध्यादि- तर्य विज्ञोध्य शेषविधिः कर्तव्यः । किन्त व्यस्तशोधने कृते यदा योगविधिर्त्यद्यते तदा वि- योगविधिः कायः ।

अत्रोपयत्तिः । भन्राथोन्नता्‌ नयुताच्चरेणेत्यादौ यदोत्तरगोल उन्नतकालाच्चरं न शुध्य- ति तदा चरादुन्नतं विशोध्य शेषस्य ज्योन्मण्डलादधश्चरज्याखण्डं सुत्रसंज्ञं भवति । तस्य यदा कला क्रियते तदोन्मण्डलादधः करुज्यालण्डं भवति । कलाया यदेष्टयषटः क्रियते तदोन्मण्डलश्ो- रूम खण्डं भवति । मथ रवावुद्दक्षिणगोलयात इत्यादौ सूत्रं किल चरज्ययायुक्तं कायं म्‌ । तदिह न कायम्‌ । किन्तन्मण्डलादधोमुलं थत्‌ सूत्रमागतं तच्चरञ्याया विशोष्यम्‌ । शेषम्ष्टान्त्या भवति । एवं तदा या कलोन्मण्डजादघोमु्यागता सा कुज्याया विशोधिता शेषं कु्याधस्तनलण्डमिद्टहृतिः । एवमुन्मण्डजादधोमुली येष्टयष्टरागता सोन्मण्डलक्षद्धोः शोध्या क्षेषमिष्टशङकरुभंवतीति युक्तमुक्तम्‌ ॥ ६३ ।

इदानीमन्यं विकोषमाह--

{~ [^ ~

बाणेन्दु १५ नाडुयूननतात्‌ क्रमज्या त्रिज्यान्विता सैव नतोत्मज्या । उदृवृत्तश्कस्त॒ न ॒याम्यगोले दद्योऽ्ठुपातार्थमयं प्रसाध्यः ॥६४।

वा० भा०--यदा नतं पक्चदश्चघटिकाभ्योऽधिकं भवति तदोक्रमज्य।करणे नतात्‌ पन्च

दाघटिषग विशोध्य शोषस्य क्रमजीवा त्रिष्यया युता सत्युतक्रमज्या स्यादित्यवगन्तव्यम्‌ । तथा दक्षिणगोले क्षितिजादधः स्ितत्वादृन्मण्डगाङ्कु रदश्यस्तयाप्थयमन्येषामनुपाता्थं साध्यः ।

१. भवर लल्लः । अल्पीयांसो मवेषुः सवितृचरदलादिषटकाकासवश्वेत्‌ सौम्ये गोते तदानीं चरदलसमयात्‌ पातयित्वेश्कालम्‌ । कार्यां षस्य जीवा चरशकलगुणस्तद्विहीनोऽन्त्यका स्थात्‌ तरिज्यामक्ताय सैव चुगुणविगुणिता छेद इष्ठः प्रदिष्टः ॥ शि० धौो० ग्र० ग० त्रि० २९ इलोक ।