पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्िप्ररनाधिकारः १९७

लाडुतुल्यमूषवं लभ्यते तदा शरेण ज्िष्यावृ्तपरिणतेन कियदित्येवं तावदू्व॑मिति सव॑- पपर्नम्‌ ॥ ५८३६० 1

इदानीमिषटान्त्यकाहतिभ्यां शड्‌ कुमाह--.

७ ~,

इष्टान्त्यकायाच हृते यदा दिना शद्ङकतबादष्टसङकः |

शङकोशच दर्ज्याश्रवणप्रमाः सवतेनं दृग्ज्या सुधियात् कार्या ॥६१।

वा० भा०--यथान्त्याया अन्त्यायवोन्मण्डलकञ्‌कनिष्नीष्यादिना प्रकारेण दिनार्धं कु- रानीतः । तथ यया हृतेश्च हतिः परक्षेत्र नकोटिनिध्नीतयाविना च तये्टान््यकाया इष्टुतेशच- शदः साघ्यः । तथा शाद्कोद र्या तदछायाकणेशछाया च साध्या । सा दिनार्धोक्तिवत्‌ साच्येति शेषः । किन्त्वत्र हते प्य! हतिः पलकषसुजेन निष्नोत्थादिना न साध्या अयमयं - स्तत्रप्ुक्तः ।

अत्रोपपत्तिः । हतिदक्षिणोत्तरमण्डलगता तथा या दुर्या साधिता सा दक्षिणोत्तर

मण्डल एव दिना्थे भवितुमर्हति । यतस्तत्र दक्षिणोत्तरमण्डलमेव दृङ्‌ मण्डलम्‌ ! ऽहं सवन्यत्‌ । अतो हतेदु गध्या न साध्यतयुक्तम्‌ ॥ ६१।

अय प्रकारान्तरेशछायाकणं मःह--

> {लनी

उदुव्कर्णत्‌ क्तितिशिखिनीध्नात्‌ समाख्यकर्णादपि तदृ्रतिष्नात्‌ ।

~ ति ~ च 6

दिनार्ध॑कर्णादथवा हतिष्नाद्ध्रत्येष्टयापषं यदिवे्टकणेः ।। ६२ ।

वा० भा०-यः पूर्वमुन्मण्डलकणं आनीतः स ॒कुञ्यया गुष्य' । यश्च समवृत्तशाङ्कोः कणं उत्पद्यते स तद्धत्या गुणनीयः । यस्तु मध्यच्छायाकणं; स॒ हृत्या गुण्यः । ते्यस्त्िभ्य इष्टया हृत्या भागे हृते पृथक्‌ पृथक्‌ न्निेटकणो भवति ।

अत्रोपपन्तिव्यस्ततरैरादिकेन । यदि कुष्यावुल्यया हत्योन्मण्डकणस्तदटुत्या सममण्डलकर्णो हृत्या मध्ाह्लकर्णो लभ्यते तदेष्टहत्या किमिति । पंलमिष्टकर्णो लभ्यत इत्युपपन्नम्‌ ॥ ६२ ॥

. वा० वा०-ग्रकारान्तरेणेष्टछायाकर्णानयनम्‌ । उदुवृत्तकर्णात्‌ इति । व्यस्त- त्रैराशिकेन भाष्येऽत्रोपपत्तिर्ता । सूयंपक्षशरणकरणादिनिर्मातृमिरस्मतुपितृव्यचरणे- विष्णुदैवज्ञसतरे रारिकद्रयेनोपपत्तिरुक्ता । कुञ्याकणे उन्मण्डलशङ्कुःकोरिस्तदेष्हूतिकर्णे का कोटिः जातःशद्ुः । अस्मिन्‌ शद्ध त्रिज्याकणंस्तदां द्ादाकोटौ कः कणं इति चेदं वं च परिवर््येत्यनेन ादशगुणा त्रिज्या यावदुद्वृत्तङ्कुना भज्यते तावदुदरृत्त- कर्णोपलभ्यते } एवं समदिनाद्धैकर्णावपि लभ्येते । तत इष्टकणं इति सर्वं शोभनम्‌ । अचर सवंत यस्मिन्‌ काटे छाया साध्यते तस्मिन्नेव काले स्वै.स्वैरानयनप्रकारैदिनादध- कणंसमकर्णोन्मण्डलकर्णाः साध्यास्तस्तात्कालिकंः प्रतिक्षणविलक्षणेरेवेष्टछाया साध्या । चराशिके प्रमाणेच्छयोः समानजातिनियमोऽवश्यमपेक्षितः । कृच्यष्टहत्योरेकाहोरात्र- १. छृति इति ग पु° पाठः । ।