पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ सिद्धान्तशिरोमणौ ग्रहगणिते

चुजयाहतो व्यासदलेन भक्तः कुज्याहतो वा चरणिखि नीहृत्‌ ।\५८। शरः पृरथक्स्थेन फेन दीना हतिर्भवद्रा हतिरिष्टकारे ।

वा० भ०--इष्टकाले यन्तं तस्योत्कमज्या सा शरसंजञा ज्ञेया । अनेन शरेण प्रागा- नीताम्तया रहिता सतीषटनत्या वा भवति । अय श्रो द्युज्यागुणो व्यासदज्ञेन भक्तः । अथवा, कुज्यागुणश्चरज्यया भक्तः 1 यत्‌ फलं तदन्टं स्थाप्यम्‌ ॥ तेन पृथक्स्येन फलेन प्रागानोता हृति- वजिता सतीष्टहतिर्वा भवति 1 ^

अन्नोपयसिः । गोलक्रमेण त्रिज्या चरज्यया युतोना किलान्त्या भवति । सूत्रं घरज्यया युतोनमिष्टानया भवति । नतोत्कमज्यया नाणरूपयां तरिज्या यावदूनिता क्रियते तावत्‌ सूत्रं भवति । अत उन शारोनान््येटःस्या भवति । अय यः शरस्निज्यापरिणतोऽसावनुपातेन ज्यापरिणतः छतः । यदि त्रिज्या दूज्या लभ्यते तदा क्षरेण किमिति । भथवा चरज्यया कुज्या लभ्यते तदा करेण किमिति तरैरादिकाभ्यां यत्‌ फलमुत्यदते सा नतोत्कमज्या दुज्यापरिणता जाता 1 च्या ज्यया युतहीना किल हतिः स्थात्‌ । कला तु कुज्यया यु तोनेषटहतिः स्यात्‌ 1 थ नतोत्करमज्यया धय.ज्यापरिणतया यावतुदयज्या वाजता क्रियते तावत्‌ कला भवति । यदि हतिरूना क्रियते तंदेष्टहतिभंवतीत्युपपन्नम्‌ ।

अथ स्वाहोरातरवृतते याम्योत्तरवृ्ससम्पाति सून्येकमग्रं बद्ध्वा द्वितीतमधः सम्पति च 1 तस्य सूत्रस्योदयास्तसुत्ेण यः सम्पातस्तस्माद़परितनं खण्डं हतिः । अथाहोरात्रवृत्ते याम्योत्तर- वृ्तसम्पातात्‌ पूवंतः पदिचमतदच नतघटिकाम्रे चिह्लयित्वा तत्र सूत्रं बध्नीयात्‌ । तस्य सूत्रस्य हतिसूत्रस्य च यः सम्पातस्तस्मादधः खण्द यदुदयास्तसुत्रपयंन्तं तावल्ममाणेष्टहृतिः । यत्‌ तुध्वं- खण्डं सा नतोत्कमज्या द ज्यापरिणता फलसंन्ञा । एवं गोलोपरि वरयेत्‌ ॥५८-५८१॥

इदानोमिषटशङ क्वथ माह --

फलं परकेत्रजकोटिनिष्नं तत्कर्णभक्तं च तदुर््वसंम्‌ ।\५९। उदूवुत्तशङ्खोः शरसंगुणात्‌ स्याचरञ्य याप यदिोर्ष्वसंज्म्‌ ॥ उ्वेन हीनो दिनमध्यश्ङ्कः स्यादिष्टशङ्डुनततोऽथवैवम्‌ ।।६०।

वा० भा०-- यत्‌ धूवंफलमनष्टं स्थापितं तदष्टधा पलकषे्रकोटिभिगुंणितं स्वस्वकर्णेन भक्त सदूऽवं सं्ञमष्टवा भवति । अथवा प्रागानीतः शर उन्मण्डलशंकुना गुणितश्चरज्यया भक्तस्त- इष्वसंस्यात्‌ कि फलानयनप्रयासेन । तेनोध्वंसंेन दिनार्शंकुरूनितः सस्िष्टशंकुभंवति ।

अननोपपत्तिः 1 थत्‌ प्राक्‌ प्रवशितं हृतेरुपरिखण्डं फलसंजञं तियभरूपं तस्य॒ कोटिरूप- करणायानुपातः । यदि पलकषे्रकर्णेन तत्कोटिलंभ्यते तदानेन फलसंजेन किमिति । कन्ध मूध्व कोटिरूपं भवति । तद्यावदिनाषंशद्निशोध्यते तावदिष्टशङ्खोः समानमवक्षेषं भवति । यतस्तस्मसुत्रेणं वाकं विम्बमहोरातवृत्ते वर्ते । यदि चरज्यया त्रिज्यावृत्तपरिणतयोन्मण्ड-