पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रस्नाधिकारः १९५

छायासाधनम्‌ । मध्याह्व नताभावान्नतोत्रमज्याभावः । सूर्योदये नतोक्रमज्यादि- नादधान्त्या तुल्या स्यादत उक्तं "नतो क्रमज्याशर इत्यनेन दीनान्त्यका वाभिमततान्त्यका स्यादिति" । अत्रान्त्याशब्देन दिनार्धान्त्या गृह्यते । एवं दिनाद्धंहुतेरिष्ूत्यम्रादुपरि खण्डं फलमित्युच्यते । एवं दिनाद्धंश ्कोरिषटशङ्कवग्रादुपरि खण्डमप्यध्व॑संज्ञं भवति । एतेषां संस्थानं ष्ये स्पष्टम्‌ । चरज्यान्त्यासूत्रररास्विज्यावृत्तीयाः । *कुज्याहूति- कलाफलानि चुज्यावृत्तीयानि 1 अन्त्याहृत्योरिवेषां न स्थानकृतो भेदः विन्त्वेक कृत एव भेदः ॥ ५३-५५॥

इदानीं प्रकारान्तरेणेष्टयष्टिमाहु--

उदवृ्तशङ्खोरषि त्रनिष्नाचरज्ययाध्ं यदि वे्टयष्डिः ।

वा० भा० - स्पष्टम्‌ ।

अत्रोपपत्तिः । यदि चरज्यया उन्मण्डलशड कुयं्टिस्तदा सूत्राख्यस्य किमिति तररारिकेन वा यष्टरित्युपपन्नम्‌ ॥५५१े।

इवानीमिष्टान्यकाहृत्योरानयनमाह--

रषाघुदग्दक्षिणगोरुयाते घ्र युतोनं चरजीवया स्यात्‌ ।५६।

इष्टन्त्यकेवं क्षितिजीवया च कला युतोना हतिषष्टकाले ।

वा० भा०--यत्‌ पूर्वानोतं सुत्रं तदुत्तरगोले चरज्यय। युक्तं दक्षिणे हीनमिष्टान्यकासंञं भवति । एवमनेनेव गोलक्रमेण कुज्यया युतहीना सती कष्ृतिसंज्ञा भवति ।

अत्रोपपलिः । अन्रोन्मण्डलाद परितनकालस्याहोरात्रवृतते या ज्या सा कला। अव- स्तनस्य या. ज्या सा कुज्या । तयोच्तरगोकते योगे कतेऽकंबिम्बादुदयास्तसूत्रपथन्तमक्षक- णंगत्या तिपत भवति । सेषहतिः । सेव त्िजयापरिणता सतीषटान्यका भवति । अतदचर- ज्यया सत्रं युतं कृतम्‌ । दक्षिणगोले तुन्मण्डलस्य क्षितिजादथः स्थितत्वात्‌ कला कुज्यया हीना कायां सुतरं चरज्यये्युपपन्नम्‌ ।५५१-५६१॥

इदानीमिष्टशङकुमाह--

शुतोनितोन्मण्डलशङ्कनैवमिष्टास्ययष्टि्मवतीष्टङकु; ॥५७।

बा० भा०--एवमुत्तरगोले,उन्मण्डलक्ञड कुना युता दक्षिणे रहितेश्यष्टिरिष्टशङ्‌ कुर्भवति ।}

अत्रोपपत्तिः । या पुवंमानीतेष्टयष्टिः सोन्मण्डलशङड ्वग्रसमपुत्ाद पयूष्वंरप। । स।

यावदुत्तरगोल उन्मण्डलशङ्‌ कुना युता दक्षिणे रहिता क्रियते तावदकंबिम्बादवलम्बो भूपर्यन्तो भवति । स एवष्ट श -कुरित्युपपन्नम्‌ ।५७।

उन्नतकालगच्छङ्‌ कुभानीयेदानों नतकालादाह-- नतोतकमज्या शर इत्यनेन दीनान्स्यका वामिभतान्त्यका स्यात्‌ ।