पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ सिद्धान्तशिरोमणौ ग्रहगणिते

चरेणोनयुतस्योन्नतकालस्य किल ज्या साध्या 1 सा च ज्या -सध्यावधिभंवति । स च प्रदेशो शहोराज्रवृत्तस्योन्मण्डलसंपाते भवति ॥ यत उन्मण्डलसंपाताभ्यामूष्दंमहोरात्रवृत्तस्याधंमधोऽधेम्‌ ॥ अत उन्मण्डलावधेर्जावा साध्या । क्षितिजोन्मण्डलयोरन्तरं धराम्‌ । अतदचरार्धेन वजितादुन्नता- दत्तरगोले दक्षिणे तु युतात्‌ । यत उत्तरगोले क्लितिजादुपयुन्मण्डलं वक्षिणेऽधः । तस्मात्‌ कालाद्या ज्या साधिता सा त्रिज्यावृत्तपरिणता सा च सूतरसंजा । अथ यदि त्रिज्यावृत्त एतावती तदा दयुज्यावृतते करियतोत्यनुपातिन दृज्यावृत्तपरिणता । सा च कलासं्ञा ।। ५३-५४ । इदानीं प्रकार, तरेण कलां तस्याश्व्टयष्टिमाह-- त्र इजीवागुणितं विभक्तं चरज्यया स्यादथवा कला सा । कला पलकषेत्रजकोटिनिष्नी तत्कणभक्ता भवतीष्टयषटिः ।५५।

वा० भा०--अथवा तत्‌ सूत्रं कुज्यया गुणितं चरज्यया भक्तं सत्‌ कला भवत । सा च कलाष्टधा पलक्षत्रकोटिभिगुंण्या स्वस्वकर्णेन भाज्या फलमष्टघेष्टयष्टिभंवति ।

अन्रोपपत्तिः । चरज्याकुज्ये त्रिज्याचुज्यापरिणते । अतस्ताभ्यां चानुपातः । यदि चरज्यया दरुज्या लभ्यते तदा सुत्रेण किमिति । फलं कला । सा कलाहोरात्रवृत्ते ज्या! सा पलवजादक्षकणंवत्‌ तिरश्चीना जाता । अथ तस्या। कोटिसुत्रमात्रमानेयम्‌ । तत्रानुपातः । यदि - पलक्षेनकर्णेन तत्कोटिरलभ्यते तदा कलाकणेन किमिति । फलमुन्मण्डलक्ञङ कवग्रसमसुत्ादुपयकं- बिम्बादधऊष्वं कोटिरूपं भवति । तस्ये्टयषटसंज्ञा ।५५।

वा० वा०--कालवदोन छायानयनं छायातक्व कालानयनं भाष्ये स्पष्टम्‌ । क्वचित्‌ किञ्चिल्लिख्यते ।

स्यादुत चुगतरोषकयोयंदल्पं तेनोनितं दिनदलं नतसं्ञकमिति ॥

गोेऽ्टोरात्रक्षितिजसम्पाताद्यावतीभि्ंटीभिग्रह॒ उन्नतः स॒ उन्नतकालः 1 याम्योत्तराहोरात्रवत्तसम्पाताद्यावतीभिषंटीभिनंतः स नतकालः । क्रान्तिवृत्तस्थो यो राशिरयेन मार्गे पूरव॑क्षितिजात्परिचमक्षितिजं प्रति प्रवाहानिलेन नीयते तन्मार्गो- परिवृत्तं तत्तस्य राशेरहोरात्रवृत्तमित्युच्यते 1

अथो्चतादूनयुताच्चरेण करमादृदकूदक्षिणगोलयोर्ज्या । स्यात्‌ सूत्रमिति । -

ननु क्षितिजादुत्नतस्य ज्या न साध्यते कथमुन्मण्डलादुन्नतस्य जीवा साध्यत-- इत्यत्राह भाष्यकारः 1 अथोन्नतकालस्य ज्या साध्या सा च ज्या मध्यावधिभंवति | स च मध्यप्रदेशोऽ्होरात्रवत्तस्योन्मण्डलसंपाते भवतति । यत उन्मण्डलसंपाताभ्या- मूध्वंमहोरात्रवृत्तस्याद्धंमधोऽदधंज्च भवति 1

अत उन्मण्डलावधिजीवा साध्यते । इदं सूत्रं मध्याह्वं व्रिज्यातुल्यं भवति 1 अत एव चरज्ययोना दक्षिणगोले त्रिज्यान्त्या भवति 1 उत्तरगोके चरज्यया युक्ता त्रिज्या दिनाद्धन्त्या भवति । इष्टकारे चरज्याग्रादुपरि खण्डमन्त्यायाः सूत्रमित्युच्यते । कुज्याग्रादुपरि खण्डमिष्टहृतेः करेत्युच्यते। सा च कला मध्याह्वं चुज्या तुल्यैव भवति । एवमिष्टशङ्कोरुन्मण्डलदाङ्ववग्रसमसूत्ादुपरि खण्डं यष्टिरिति । एवं नतादपि