पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्ररनाधिकारः १९

वा० वा०-प्रकारान्तरेणाह्‌--व्यासाद्धंवग इति । अचर छायाकणंप्रमाणं यावत्तावदेकं प्रकल्प्य ।

त्रिभज्याहृतार्काग्रका कणंनिघ्नी भवेत्‌ कणंवृ्ताग्रका व्यस्तगोला 1

पलछायया सौम्यया संस्कृता स्याद्‌ भुज ।

इति वक्ष्यमाणप्रकारेण भुजः साध्यः । ततो दिग्ज्या साधनाथंमनुपातः । रुक्षतरे छायातुल्यद्याकर्णेनायं भुजस्तदा बृहत्तरे त्रिज्यातुल्यहग्ज्याकणेन को भुज इति दिष्ञ्या स्यात्‌ । पूव॑मेका दिग्ज्या ज्ञातैवास्ति । तयोः समीकरणेन सर्वं माष्ये गणेशदवज्ञटिप्पणे च स्पष्टम्‌ । इदमिष्टदिकूछायानयनमेकेनानयनेन पूर्वोक्त माचार्योक्तोऽयं विरोषः ॥ ४९-५१ ॥

इदानी महो सर्वासां दिक्छायानायेकप्ेवानयनमप्रसिद्धमनेनाचार्येणोक्तम्‌ । तत्र का प्रती- तिरिति मम्दानामाशङ्कां परिहरन्नाह्‌--

कर्णाग्रया बाहुरिह प्रसाध्यस्िज्याहतोऽसौ प्रभया विभक्तः । भषेत्‌ प्रतीत्यथंमियं च दिग्ज्या तुल्यैव सा स्याच्रुवणद्वयेऽपि ॥५२।

वा० भा० --इदं सूनञैरु्मात्रमपि ज्ञायते । इदानों ये जडा्तेषां प्रतीत्यथं वक्ष्यमाण प्रकारेण कर्णाप्रया बाहुः साध्यः स॒बाहस्त्िज्यया गुण्यद्छायया भक्तो दिण्ज्या भवति । यतः शद्कु मूलाच्छायाप्रगामि सूत्रं यत्र त्रिज्यावृत्ते लगति सा तस्यादछठायाया दिक्‌ । किन्त्वक- दिग्वेपरीत्येन भवति 1 एवं मन्दानां प्रतीतिर्त्यादया ।। ५२ ।

एवं दिद्नियमेन छायानयनमभिधायेदानीं कालनियमेनाह-- उक्ता प्रभामिमतदिदूनियमेन तावत्‌ तामेव कालनियमेन च वच्मि भूयः। स्यादुजतं द्युगतरोषकयोर्यदल्पं तेनोनितं दिनदलं नतसंजञकं च ॥ ५३ । अथोन्नतादूनयुताचरेण क्रमादुदग्दक्षिणगोलयो्ज्या स्यात्‌ शत्रेतद्गुणितं चरुमोर्वया व्यासार्भक्तं च कलामिधानम्‌ ॥५४। वा० भा० - दिवसस्य यद्गतं यच्च शेषं तयोंदल्पं तदुन्नतसंज्ं ज्ञेयम्‌ । तेनोन्नतेनो- नीकृतं दिनदलग्रमाणं तन्नतसं्ञं भवति । अथोन्नतादुन्नतकालादुत्तरगोले चरेणोनितादृक्षिणे "न तत्‌ सूत्रम्‌ । सा सुत्रसंेत्यथंः । तत्‌ सूत्रं चुज्यया गुणितं त्रिऽयया भक्तं कलास

अत्रोपपत्तिः । यस्मिन्‌ काले छाया साघ्या तस्मिन्‌ कले स्वाहोरा्रवत्ते यावतीभिर्ध॑टि- काभिः क्षितिजाडुन्तो रविस्तासामुन्नतसंजञा । येन फालेन मध्याह्वान्नतस्तस्य नतसंज्ञा । मथ

१. सि०दि०्गत्रि० ७२ द्लो०॥ सिण-र५