पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ सिद्धान्तशिरोमणौ ग्रहगणिते

तदान्यराशञवरगात्‌ प्रथमेन होनाद्न्मूलं तेनाम्यराशिरेकत्र हीनोऽन्यत्र युतः सन्‌ द्विषा कर्णो ` भवति । यत्र युतः छृतस्तत्र सममण्डलादु ्तरस्येऽकं यत्र हीनः छ तस्तत्र दक्षिणस्थ इति ज्ञेयम्‌ । कदाचिदुत्तरतोऽपिकणंदयं भवति ।

अत्रोपपत्तिर्वीजगणितप्रक्रियया । तत्रावयक्तं याकारोपलक्षितं त्निज्याभ्रादिका अआष्या- क्षरोपलक्षिताः छत्वा -बीजभ्रक्रिया प्रदह्यत ! तद्यथा ॥ छायाकणेप्रमाणं यावत्तावत्‌ १। भस्मादूमुजः साध्यः । तिभज्याहताकप्रिका कणेनिष्नोत्यादिना दक्षिणगोल उत्तरा जाता

कर्णवुत्ताग्रा बु ^ । इयं कणंवृत्ताग्रा पलच्छायया संस्कृता जातो भुजः

या.अ१ ॥ ५, १

त्रिज्यागुणितः या अवि. १) कणंवर्गादद्रादशवरगेऽपनीते जातर्छायावर्गेः याव १ रू १५४॥ वर्गेण वं गुणयेदुजेच्चेत्यनेन परबरादिवर्ो भाज्यः । पू्राशे्यावदवगेः क्रियते तावत्‌ प्रथमं यावत्तावद्वगंगुणितोऽप्रावगंः । ततोयाकारगुणितोऽग्रत्िज्यापलभानां घातो द्विगुणस्ततः पल्षाव्णगुणस्त्रज्यावर्गो रूपरालिरन्ते भवति। स तेन॒ छायावर्गेण भक्तो जातः याव, अव १ या.अ.वि. च्रिर विव. त्रिव १ ; दि्ज्यावणः प दिः १ त १ १९४ अत्र॒ फलं दिष्ज्यावर्णः । अतोऽयं ~

`वर्गेण समः क्रियते। अत्र पक्षौ समच्छेदीकृत्य छेवगमे तयोः क्षोधनाथं न्यासः रं [५ | का वित्र । = १ अत्रैकाव्यक्तं॑श्लोधयेदन्ययक्ादित्यादिना सम- कषोधने एते जातं प्रथमपक्षे प्रथमस्थाने दिष्याम्ावर्गान्तरं यावद्रगेगुणितं द्वितीय- स्थाने व्रिज्याक्षभाग्राभिहतिद्विषूणिता यपवत्तावद्गुणित्ता = ऋणगता च । द्वितीयपक्ष ङपस्थले व्यासार्धव्ं; पलभाकृतिध्नो दिग्ञयाङ्ृति््राद शवरगेनिध्नी तत्संयुतिर्जाता । श्लोधित- याव. दिव १ याव. अवप या.अ.वि.च्निर्‌

विव. निव १ दिव १४ वर्गवियोगेनापवरतनं षतम्‌ ¦ अव्यक्तवर्णस्थाने रूपं जातम्‌ । इतरौ राशी अपर्वत जातो लघू । तत्न यो रूपरादिः सोऽत्र प्रथमसंजञः कृतः 1 भव्यक्तस्याने त्रिज्याक्षभाग्राभिहतिदिःयाप्रावगं- वियोगभक्ता चान्यसं्ञः कृतः । इदानीं पक्षथोरम्यवगं तुल्यानि रूपाणि प्क्षष्याव्यक्तपक्षस्य मूलम्‌ । या १ अन्यः १ । इदं प्रथमपक्षमूलम्‌ । भथान्यवगेण युताद्यराक्ञेमूलंद्वितीयपक्षमूलम्‌ । तेन सह भ्रयमपक्षमूलस्य पुनः समीकरणम्‌ । तेत्र प्रयमपक्षमूले योऽन्यो रूपराक्षिः स द्वितीयपक्षमूले समदोधने चऋणगतःवात्‌ क्षेप्यो भवति दद्िणगोले । उत्तरगोक्ते तु धनगतत्वाच्छो ध्यः ।

यदोत्तरगोकतेऽगराया अल्पे दिग्गुण इच्छादिक्छायसाधनं तदा दिग्ज्यावर्गादग्रावर्गो न शुष्यति । अतः समक्रियायां विोमशोधने क्रियमाणेऽव्यत्तपक्षमूलेऽभ्य ऋणगतो लभ्यते स च द्वितीयपक्षमूलादधिकः स्थात्‌ तदा

अव्यक्तमूलं गरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात्‌ । शणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्‌ तत्‌ 1 इत्यस्याः परिभाषाया बिषयः । अतस्तत्र द्विषा भृतिः स्यादिष्युर्षन्नम्‌ ॥\ ४९.५१ ॥

॥ भस्मात्‌ त्रिजयाहतोऽसो प्रभया विभक्त इत्यादिना दिश्या साध्या । अयं

पक्षयो््यासः 1 अय पक्षयोमूंलाथं दिग्जयाग्रा-