पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिप्रनाधिकारः १९१

सममण्डलादिदिगज्यया लिमित्ति व्यस्तत्रैराशिकेन क्रान्त्यभावे सममण्डलादिगताः परभाः भवन्ति । शेषं भाष्ये स्पष्टम्‌ 1 ४५-४८ । इदानीं भ्रकारान्तरेणेच्छादिक्‌ छायामाह्‌ --

व्यासार्धव्गः पलमाकृतिष्नो दिग्ज्याछरतिर्ादशवर्गनिष्नी ।

तत्संयुतिः स्यात्‌ प्रथमस्तथान्यसिज्याच्तभाग्राभिहतिस्ततस्तौ ॥४९।

दिग्ज्याग्रयोर्वर्गवियोगभक्तौ यंदन्यवरगेण युतादयराशेः ।

पदं तदन्योनयुतं भरुतिर्वा गोलक्रमादिष्टदिशं गतेऽर्कँ ।५०।

स्यादग्रकाया यदि दिग्ज्यकाल्पा तदान्यवर्गात्‌ प्रथमेन हीनात्‌ ।

मूलेन हीनः सहितो द्विधान्यः कणंदयं स्यादिति सौम्यगोखे ॥५१।

वा० भार--एकत्र त्रिज्यावगंः पलभावरगेण गुण्योऽन्यत्र दिग्ज्यकृतिर्दिशवर्गेण गुण्या ।

तयो रस्योर्योगः प्रथमसंजञः स्थाप्यः । अथ त्रिज्याया अ्षमाया अग्रायाश्च तिसृणां घातोऽन्य- संज्ञश्च स्थाप्यः । अथ दिण््याया अग्रायाश्च वर्गान्तरेण तावाद्यन्यावपवत्यों । ततो य भआद्य- रािस्तरादन्वराशोवगेण युताद्त्‌ पदं तदन्येन राशिनोनं सबृत्तरगोके दक्षिणगते तु युतं सदिष्टदिशंगतेऽकं छायाकर्णो वा भवति । अयोत्तरगोले यदि दिग्ज्यग्रायाः सकाशादल्या भवति

१. अत्र बापदेवोक्तो विशेषः । पलग्रमाघ्नत्रिगुणस्य वर्गो वंग दिग्ज्याकंहूतेः समेतः । भद्यम्ततोन्यस्तिगुणाक्षमाग्राहतिर्िभूसङ्गणिताऽग्रकायाः ॥ वर्गेण हीनात्‌ प्रथमात्‌ पदं दिग्जीवाहतं चान्ययुतोनितं यत्‌ । गोलक्रमात्तेन हृदा इशं काष्ठा गते मास्वति आश्रुतिः स्यात्‌ ॥ दिङ्‌.मौविकाग्रानधिका यदा स्यात्‌ पदेन दिग्ज्यागुणितेन तेन । दष्टः परो हीनयुतस्तदा्षे आाच्छ.ती उत्तरगोरोऽके ॥ तत्रापि मातण्डगुणाग्रकातः पलग्रमाघ्नत्रिगुणेऽधिकोने । बोध्यं द्विधा साधितकणंमानं क्रमेण भिश्नैककपारजातम्‌ ॥ यत्राद्य भआदित्यगुणाग्रकायाः त्या समःस्यादिह्‌ दिग्गुणस्य । भग्राल्पकत्वेऽपि हि सौम्यगोरे छायाभ्रुतिः स्यात्‌ स्फुटमेकथैव ॥ साचात्‌ परेणाक्चमिताऽयवाग्रान्घ्यन्धीन्दुघातात्‌ पलभात्रिमौर्व्योः । घातेन लब्धा ह्यथवार्कनिष्नक्रान्तिज्यकायाः पलजीवयाघ्ठा । दिग्ज्या यदात्वग्रकया समा स्यात्‌ सौम्ये तदास्य दात्‌ परेण । अवातमेका खलु भाश्रूतिः स्थात्‌ तथापरा तत्र भवेदनन्ता ॥ श्रीम० बापु देवोक्तं सौम्येऽपमेक्षादधिकेसति परमाल्पदिण्न्यानयनम्‌ । तरिज्याक्षमानिहतिरकंहताकषङृत्था हीनाग्रकाङृततिरतः पदमत्र दिग्ज्या । जेया वुवैलंघुतमा किल सौम्यगोले क्रान्तकंवाः परलवाभ्यधिका यदा स्युः ॥