पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० सिद्धान्तशिरोमणौ ग्रहगणिते

युकतान्मूलं जातः कणं: परभासम एव १७२६ ° । त्रिज्या पलभया गुण्या तत्कर्णेन तत्समानेनेव भा्या । एवमक्षज्या भवति । भत्र तुल्यत्वाद्गुणकभाजकयोः शरन्ययोः पलभातुत्ययोडच नाशे छते च्रिज्येवाक्षज्या जाता । तद्धनुरंसा नवति ९० रक्षः । नवतेः शोधितोऽक्षो लम्बः पूणंम्‌ ० ॥ अय तया विनिघ्नोत्यादि । तया त्रिज्यातुल्ययाक्षज्यपा ३४३८ क्रान्तिज्या ७८० गुण्या स्वदेशा- क्षज्ययानथा १३२२ । १८ भाज्या । एवं कृते समञ्ञङ कु रुत्पदयते । इयमिष्टकरान्तिज्या जाता २०२८ । अत्र लम्बः पणम्‌ ° 1 अयपिष्टकान्तिज्याधनुषा किलाधिकः कर्तव्यः । एवं कृत- उश्नतांशा भवन्ति । तेषां जीवा स शङ्कुः । एवं स॒ एव सममण्डलशङकुभंवति । एवं यदा क्रान्तिज्या पणं ° भवति तदा लगुणरिचन्त्यश्च शेषविधावित्यादिगणितोक्त्या श्रून्यपरिभाषयाग्रा- समश्षङ्क्वादीनि साधितान्यन्येषामनुपाताथं न कवचिद्‌दुष्यन्ति ।। ४६१-४८ ।

वा० वा०--अथेकानयनेनेष्टदिकूछायानयनमाह्‌--चक्रांशकाङ्ु इति । अत्र दिग्ज्याग्रन्यस्तं हङ्मण्डलमेवैकादिगिति व्यवद्ियतते । यथा सममण्डलच्छायाकोण- वृत्तछाया याम्योत्तखवृत्तछाया तथेष्टदिग्ज्याग्न्यस्तहड मण्डलचछछायेति भावः । करन्त्य- मावे या याम्योत्तरछाया सा यथा पलमभेत्युच्यते तथेव क्रान्त्यभावे समवृत्तकोण- वत्तादिगताः छाया अपि समवृत्तादि प्रलभा भवितुमहंति तुल्यन्यायत्वात्‌ । याम्योत्तर- पलभातो यथा याम्योत्तरा्षांशाः सिद्धयन्ति तथैवेताभ्यः परमाभ्यः पूर्वापरा्- ्षांशा भवितुमर्हन्ति । तत्र यथा दक्षिणोत्तरक्रान्तिपलांशयोगेन वियोगेन वा नताशा भवन्ति तथात्रापि पूर्वापरादक्षांशक्रान्तिसंस्कारेण नतांशा युक्ता इत्युपायो दष्टः । खमध्याकंयोरन्तरांशा दङ्मण्डले नतांशाः भवन्ति । कदाचिदप्यभीष्टदिने यस्मिन्‌ काके पुच्छकः पृच्छति तत्र कालेऽर्कोपरिन्यस्तस्य हदूमण्डलस्य क्षित्तिजस्य सम्पाते याभीष्टादिक्‌ तस्याः प्राक्‌ स्वस्तिकान्तरे क्षितिजवृत्ते येंऽशास्तेऽ््र दिगंशा जेयाः} अस्मिन्‌ हङ्मण्डले खमध्यस्य नाडीमण्डलदग्वत्तसम्पातस्यान्तरांशाः पलाशाः । नाडीमण्डलक्रान्तिमण्डलयोरन्तरांा हडमण्डले क्रान्त्यंशाः । क्षितिजे दिग्ज्या भुजः । पूर्वापरमूत्रखण्डं कोटिः । त्रिज्या तुल्या ह्या कणः । समवृत्तखेटमर्यां्ञजीवां भुवि बाहुमाहुरिति क्षितिजे दिण्ज्यैव भुजः । यथाग्रातुल्य एव भुजः क्षितिजे शङ्कुतला- भावात्तथा दिग्ज्यातुल्य एव भुजः । ््याश्रुति चात्र तयोस्तु कोटि पूर्वापरां वगं वियोगमूलमिति" वक्ष्यते तथेव लचुक्षेत्े त्रिभज्याहृतार्काग्रका छाया कणंगुणा सत्यग्रा भवति पलभैव सवंदा नियतं शङ्कुतटं लघुक्ेत्रे । तत्संस्कारादभुजः। अपवत्तितपूर्वापरसूत्रं कोटिः । रघुक्षत् हर्ज्यास्थानीया छायैव कणंः१ । तस्मादिषट- भुजोऽपि ।दग्ज्यावयव एव । करान्त्यभावे परभातुल्य एव भुजो लचुकषेत्रे । क्रान्त्य- भावेऽभीष्टदिशि या छाया सैव लघुक्षेत्रे हश्ज्या । तस्या आनयनेऽनुपातः । यदि दिण्ज्यातुल्येन भुजेन त्रिज्यातुल्या हृण्ज्या तदा पलभातुल्येन भुजेन केति जाता छाया ! यद्रा त्रिज्यातुल्यया दि्ज्यया याम्योदङ्‌मण्डलगतेयं परभा भ्यते तदा

१, कर्णेरिति ग पु०।