पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिपरदनाधिकारः १८९

क्णमानीय सा पलमा त्रिज्या गुण्या तत्करणेन भाज्या । फलमिषटक्षज्या स्यात्‌ । स्वदेशाक्षज्या दक्षिणोत्तरवृत्तगता 1 इयं तु वृड्‌्मण्डलगता तिदकस्थितत्वादधिका जाता इदानीं कान्तिज्यापि वृद्मण्डलगता क्रियते । तत्रानुपातः । यदि स्वदेशाक्षज्ययेष्क्षज्या दृट्‌ मण्डलगतैतावतौ लभ्यते तदा ऋरन्तिज्यया दुकमण्डलगता कियतीति । अत उक्तम्‌ । अथ तया विनिघ्नी स्वाक्षज्ययाप्ता- पमक्षिडिजनौ चेति । अत्र फलं विषुवन्मण्डलाकंयोदु' मण्डले येऽन्तरांश्ास्तेषां ज्या भवति ॥ सेष्टकरान्तिज्या । अथ तायां दिनाधंशुतिवष्ठिदध्यादिति । इष्टक्षज्याया धनुदुंडमण्डलगतं स इष्टोऽक्षः । इष्ट करान्तिज्याया चनुरिष्टक्रान्तिदृ डमण्डलगता । अथ तयोर्याम्यगोले योगः सौम्ये स्म्तरं लमध्यादृवृदूमण्डलगताकंनतांशाभवन्ति । तेषां ज्या दृग्ज्या । नवतेविशोधि- तानां तेषां ज्योक्चतन्या स शाकः । दृरज्यान्निजीवे रविसंगुणे ते इत्यादिना छायाकर्णौ भवत इत्युपपन्लम्‌ 11 ४९-४६२ ।

इदानीं विशेषमाह --

एवं कृते ये पलभागकाः स्युस्तद्धीनखाष्टेन्दुमिताश्च ययेऽाः ॥४७। तांधात्तमागान्‌ ्रविकल्प्य साध्या द्विधेष्टदिग्भा यदि दिग्वज्या । अल्यग्रकायाः खलु सौम्यगोके याम्ये तु तस्यां दिशि नास्ति भेव ॥४८]

वा० भा०--उत्तरगोले उत्तरेच्छादिग्जयागरे वृद मण्डलं विन्यस्तं करिमश्चिवहोरात्रवृतत ूरवाष्ऽपराण्टे च स्थानदये लगति । तस्मिजरहोरात्वृत्ते रमतः सुर्यस्य तत्स्थानद्टयं प्राप्तस्य तदिक्स्यत्वं वाद्यं भवति । अतस्तदिक्षि भाद्वयेन भवितव्यम्‌ । तत्‌ कथमिति चेत्‌ तदथं- मिदम्‌ । एवमनेन प्रकारेण य इष्टपलंशाः स्यसतेषु साङीतिशता १८० च्छोधितेषु ये केषां जासतो्चाक्षभागान्‌ प्रकल्प्य स त सम्भवे द्विधेटभा साध्या । एवं तदेव भवति । यदोत्तरगोकेऽ- प्रायाः स शशादिगजयाल्पा भवति । याम्यगोले तु तस्यां दिश्यकं क्षितिजादुपरि न श्रविदाति 1 अतस्तत्र छायाऽभाव एव ।

अन्नोपपत्तिः । अत्रच्छादिकषि न्यस्तस्य दुड मण्डलस्य विषुवन्भण्डलेन सहं सम्पात एकः खस्वस्तिकादासक्नो मैर्भागं भवति ते किलेच्छापलांशाः । अन्यः सलस्वस्ति्ाृदूरत इतरस्यां विशि येभागेभंवति ते च पलाशाः कल्पिताः । तेषामक्षांलानामग्रादितरेषां चाप्रादिषटाहोरात्रवृत्तमिष्ट- कऋान्तयगरे भवति । अत उभयतोऽपि साध्या छाया \ अतः सति सम्भवे द्विधा भवति । इदं यया स्थिते गोलते दिगज्याग्रे दुट्‌मण्डलं विन्यस्य दशंनीयम्‌ 1

अथानेनानयनेन सममण्डलच्छायानयनारथेमुदाहरणम्‌ । यस्मिन्‌ देशे पञ्नाङ्गुखा पलना तत्र यदाश्ीत्यधिका सपशती करान्तिज्य; ७८० तदााविशषस्यधिकसहलदवयं २०२८ समक्ष्कुः । अग्रा पञ्चचत्वारिशदधिकाष्टशती ८४५ । अनेनानयनेनाप्ययं समश्‌कुरागच्छति । तद्यथा । तत्र देशेऽ्षज्या दवदन्तेनदुमिताष्टादकषविकलाधिका ६३२२ । १८ ! पलप्रभा ५ व्यासदलेन निष्नी १७१९० दि्जयोदुधृता । अत्र दिग्ज्या पूर्णम्‌ ० । अननोदृधृता जातः खहरः ०१५० एतां पलां परकलप्याक्षज्या किल साध्या 1 अस्या वर्गददरादशवर्गेण सदृशच्छेदेन शुत्यीयूतेन