पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ सिद्धान्तशिरोमणौ ग्रहगणिते

वा० भा०--इह किल पूर्वाचार्यैः कालानपेक्षया तित एव छाया आनीताः । एषा पूर्वापरा । अन्या याम्योत्तरा तदन्या कोणच्छाया । ताश्च पृथक्‌-पृथक्‌ साधने: । येनानयनेन मध्यच्छायाऽ्जाच्छति न तेन कोणच्छाया न समच्छाया । इतरस्या आनयनेनेतरा नागच्छतीव्यथेः । या एता याश्च तदिग्विवरान्तगंता याश्च प्च्छकेच्छावद्ात्‌ 1 एतदुक्तं भवति । एताह्च्छाया य-- आनयति । परमेकेनैवानयनेन । न नानानयनभेदेः 1 तमहं भुवि समन्य भन्ये \ एकः किल दिवि सुः । भयं मुवि 1 कस्मिन्‌ विषये ज्योतिविद्टदनारविन्दमुकुलप्रोरलासने गणकवदनकमल ' कलिकाविकासे ॥॥४४। इदानीं तदथंमाह-- चक्रांशकाङ्के सितिजाख्यवृतते प्राक्सवस्तिकाभीष्टदिक्ोऽसतु मध्ये । येऽशास्थितास्तेऽत्र दिगंशकार्यास्तज्ञयात्र दि््येत्यपरे विभागे ॥४५।

वा० भा०-कदाचिवप्यभोष्टदिने यस्मिन्‌ काठे प्रच्छकः पृच्छति तत्र कालिऽकोपरि न्यस्तस्य दडः. मण्डलस्य कषितिजस्य च संपाते याभोष्टा दिक्‌ तस्याः प्राकस्वस्तिकस्य चान्तरे क्षितिजवुतते येऽशास्तेऽ्न दिगं्चका ज्ञेयाः । तेषां ज्या दि्येति । एवं परिचमभागेऽपि ।४५।

इदानोमिच्छादिक्क्छायानयनमाह

परप्रमा व्यासदेन निष्नी दिर्ज्योदुधृता तां परमां प्रकल्प्य । साध्याच्चजीवाथ तया विनिष्नी स्वाक्षज्ययाप्तापमरिञ्जिनी च ॥४६।

ताभ्यां दिनार्थचयुतिवदविदध्यादभीष्टदिक्स्थे द्युमणौ चयुतिं वा ।

वा० भा०--पलघ्रभा त्रिज्यया गुण्या । इच्छादिज्यया भाज्या । यल्लस्यते तां पलभां प्रकलप्यान्याक्षज्या साध्या । अथ या क्रान्तिज्या सेदानौमानीतयाक्षन्यया गुष्या स्व देडाक्षज्यया भाज्या ! फलमिष्टक्ान्तिज्या भवति । ताभ्यां दिना्युतिवद्विदध्यादिति । एत छुषतं भवति । इष्टक्षज्याया धनुरिषटपलो भवति । इष्टक्रन्तिज्याया धनुरिष्टापमो भवति 1 यलावलस्बावपमेन संस्कृतावित्यादिना या मध्यच्छाया भवति स।भीषटदिकूस्थे दयूुमणौ छाया भवति ।

अत्रोपपत्तिः । विषुवदिने विषुवनपण्डले रवि भर॑मति । तत्र भममाणेऽकं इष्टिशं गते यावती छाया सा तावदिह साघ्यते 1 द्ादशाङ्गुलशाद्खोदच्छायाम्रं दिङ्‌मष्ये यथा भवति तथा विन्यस्तस्य प्राच्यपरया सहान्तरं विषु वतीतुल्यमेव भवति । तच्छडकरुतलम्‌ 1 अप्राभावात्‌ स एव भुजः । छाया दृग्ज्या । अथ दिडमध्यात्‌ त्रिज्यातुल्येन कका टेन यदुवृत्तं लिख्यते तत्‌ किल क्षितिजम्‌ । तत्र क्षितिजे या दिग्ज्या स भुजः । दिग्जयाग्रादिङ्मध्यगाभिनी त्रिज्या तत्र दुर्या । इदानीमनुपातः । यदि दिण्ज्यामितेन भुजेन जरिज्यातुल्या दृम्ज्या भ्यते तदा पलभामितेन किमिति 1 अन्न त्रिज्या पलभया गुण्या । दिग्ञ्यवा भाज्या 1 फलं विषुवन्मण्डलस्येऽकं इच्छा दिकच्छाया भवति । अथ तां परभां प्रकल्प्य साध्याक्षजीवेति । खमध्याकंयोरन्तरे येंऽशा

वृड्मण्डलस्यितास्तेषां ज्या साध्या 1 येयमिदानीमानीता छाया तां पलभां प्रकल्प्य तस्याः