पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • निप्रदनाधिकारः १८५

इच्छावृद्धौ एठे ह्वासो ह्वासे वृद्धिश्च जायते । व्यस्तं त्रैराशिकं तत्र जञेयं गणितकोविदैः ॥

अतोऽत्र चरज्या गुणोऽन्त्या हरः फलं मध्यज्गणं इत्युपपन्नम्‌ ।४२।

वा० वा०--उदुवृत्तकणंश्चररिचिनीघ्नो भक्तोजन्त्यया वा श्रवणोदिनादः इत्यत्र वासना भाष्यकारेण व्यस्तत्रैराशिकं कृतम्‌ । अस्मत्‌ पितुव्यचरणैम॑ल्लारि- दैवज्ञे रारिकत्रयं कृतम्‌ । यदि चरज्यास्थाने कुज्या तदान्त्यास्थाने केति हृतिमानीय शङ्कुरानीतः। यदि कुज्याकणें उन्मण्डलशद्कुः कोटिस्तदा हृतिकर्णे का कोटिरिति कुज्ययोस्तुल्यत्वाचचारो उन्मण्डलशद्ुरचरज्यामक्तोऽन्यागुणित इति दिनाद्धंशद्ु जातिः । अस्मिन्‌ दिनाद्धंशङ्कौ त्रिज्याकणस्तदा द्वादशकोटौ कः कणं इति हरस्य छेदाविप्यसि ते उन्मण्डलशङ्कुना यावद्‌ दरादशगुणात्रिज्या भज्यते तावदु्ृत्तकर्णो रभ्यते। स चररिच्िनीष्नो भक्तोऽन्त्ययेति सव॑मुत्पद्यते ॥ ४११४२ ।

इदान प्रकारान्तरेोन्मण्डलकर्णात्‌ समवृत्तकर्णाच्च मध्यकणंमाह्‌ --

उदत्तकर्णः समत्रत्तकर्णः चरितिज्यया तदुधृतिसं्ञया च ।

करमेण निध्नौ विहृतौ च हृत्या दिनारधकर्णावथवा भवेताम्‌ ।॥४३।

वा० भा०--स्पष्टा्थम्‌ ।

अत्रोपपत्तिस्त्रेरारिकेन । यथुन्मण्डलाषःस्येन हतिखण्डेन करज्यामितेनोन्मण्डलकर्णो सभ्यते तदुधृत्या च सभमण्डलकर्णो रभ्यते तदा हृत्या किमिति । एते च व्यस्तत्रेराशिे । जत्र फलं मध्यकणं; कर्णावक्तवन्मध्यच्छायेत्युषपन्नम्‌ ।४३।

वा० वा०-तथैव" उद्त्तकणंः समवृत्तकणौः क्षितिज्यया तदुधृतिसं्ञया' इत्यत्रापि ग्रहकौतुकग्रहुछाघवटीकाकारैरस्मतुपितृव्यचरणेमे्लारिदैवनञैसवैरादिकटरये- नोपपत्तिरुक्ता । कुज्याकर्णे उन्मण्डलश्धुः कोटिस्तदा हृतिकर्णे का कोटिस्ततः राङ्क कोटौ त्रिज्याकणंस्तदा द्वाददाकोटौ कः कणं; जातदछायाकर्णः द्वादरगुणात्रिज्यो- "मण्डल ङ्कमक्ता उन्मण्डलकर्णो भवति । हरस्य छेदं लवं च परिवर््येति सरवमुत्ययते । तद्धत्या समशङ्कुमेवं संसाध्य दिनाद्धैकर्णोभवति ॥ ४३ ॥

इदानीमिच्छादिक्छायां विवक्षुस्तज्तस्य सु्तताधिक्यं निरूपयन्‌ श्रदनेरूपेणाह्‌--

याम्योदक्समकोणभाः किल कृताः पूरव; परथक्साधने-

्यास्तदिग्विवरान्तरान्तरगता याः भच्छकेच्छावशात्‌ ।

ता एकानयनेन चानयति यो मन्ये तमन्यं वि

ज्योति्िददनारविन्दयुङलोन्नासने भास्करम्‌ ॥४४।

१, उदवृत्तकणंस्व रदिञ्जिनीवदित्य्थं; ।