पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ सिद्धान्तशिरोमणौ ग्रहगणिते *

इदानीं प्रकारान्तरेणाह-- + युतायनांशाकंवृद्‌य॒जल्यया खरामतिथ्यभ्रथ्वो १०१५२३० हताः परः ।

पलशुतिध्नः परमाविभाजितः परोऽथवोद्ुत्तगते खौ शरुतिः ॥४१।

वा० भा०-- अकस्य सायनांशस्य बृहती भुजज्या साध्या । न लघुखण्ड्येत्यथः । तया ज्यया पूर्णाण्नितिथिरून्यशश्िनो १०१५३० भाज्याः । यत्लम्धमसौ परास्यः । स परः पल- कर्णेन गुण्यः पलभया भाज्य फलमुन्मण्डटगतस्याकंस्य छाथाकर्णो वा भवति ॥४१। इदानौं तरमादेव परसंजञात्‌ समवृत्तकणंमाह-- परोऽ्तभासंगुणितोऽक्षकर्णभक्तोऽथवा स्यात्‌ समघरत्तकर्णः ।

वा० भा०--स एव परः परभया गुण्यः पलकर्णेन भाज्यः । फलं सममण्डलगतस्याकंस्य छायाकर्णो वा भवति ।

छत्रोपपत्तिसवरराशिकत्रयेण । यदि त्रिज्या परक्रान्तिज्या लभ्यते तदाकंदोज्यंया क्रिमिति । अत्र दोर्ज्या परमक्रान्तिज्यया रुण्या च्रिज्यया भानज्या फलं करान्तिज्या । भथान्यो- ऽनुपातः । यच्षक्णेन पलमा भुजो लभ्यते तदा क्रान्तिज्यया किमिति । फलमुन्मण्डलक्ञङ्कुः । इदानीं दोरज्यायाः परमक्रान्तज्या पलभा च गुणस्त्रिज्याक्षकणेश्च हरः 1 इदानीमन्योऽनुपातः ॥ -यद्यस्य शाद्कोस्तिज्या कणंस्तद। दवादशाडगुलस्य शङ्खोः फिमिति । अत्र त्रिज्या दाददागुणा भाज्यः । पूवराशिर्भाजकः । इहु छेदांशविपयसि कते त्रिज्यावर्गो द(दशगुणोऽक्षकर्णगुणश्च भाज्य: । दोया परकान्तिज्यागुणा पलमागुणा च भाजकः । उन्न भा्यभाजकयोः परक्रन्तयायवरते; । द्वाद श्गुणस्त्रिऽ्यावगंः परकान्त्या यावदपवत्यंते तावत्‌ खरामतिथ्यश्नभुवो लभ्यन्ते १०१५३० । एते शोज्यंया भक्ताः परसंज्ञा: कृताः । अन्यस्मिन्नानयन उपयोगित्वात्‌ । इदानोमसो परोऽक्षकरणेन ण्यः पलभया विभक्त उन्मण्डलक्षणंः स्यादित्युपपन्नम्‌ । एवं सममण्डलकर्णाथं थथायोगमनुपातत्रये शृते तथेव परक्रान्तिग्ययापवतें कृते स एव परः स्यात्‌ । किन्तु तत्राक्षभा गुणोऽक्षकर्णो ह्रः । फलं सममण्डलकणं; स्यादित्युपपश्नम्‌ ।\ ४१२ । इदानीमुन्मण्डलक्र्णान्मध्यकणंमाह-- उदृषत्तकर्णश्चरशिञिनीष्नो भक्तोऽन्त्यया वा श्रवणो दिनार्धे ॥४२।

वा० भा०--उन्मण्डलकणंश्चरञ्यया गुण्योऽन्त्यया भाज्य; \ फलं वा मध्यकर्णो भवति ।

जत्नोपपत्तिसत्रेरािकेन १ । यद्यन्त्याधःशकलेन चरज्यामितेनोन्मण्डलकर्णो लभ्यते शवान्त्यया किमिति । इदं व्यस्तत्रेरारिकम्‌ । १. अत्र बापूुदेव :--

मथवा उन्मण्डलकर्णे द्वादशशड कस्तदा त्रिज्यया किमिति । फलं महाशड कुः 1 अथान्योनुपातः 1 यदि चरज्यामितेनान्त्याधः खण्डेनोन्मण्डलशड-कुस्तदाऽन््यया किमिति ।

फलं मघ्यशड कुः: । पुनरन्योनुपातः । यद्यनेन वरिज्याकणेस्तदा द्वादश द्ौ किमिति । फलं मध्यकणेः । अश्र भाज्यभाजकयोस्तरिजयादवादशयोर्नासे इते सति उदृत्तकणंस्चररिञ्जिनीष्नो भक्तोऽन्त्ययावेति यथोक्तमुपपद्यते ।