पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ त्िप्रह्नाधिकारः १८५

खण्डम्‌ । अत्र॒ सकलवंशमानमपेक्षितमिति कोटिदटुदाययुक्ता क्रियते एवं तोयस्थवंशाग्रवेधे कोटि्टयद्धायोना सति" वशमानं भवति प्रतिविम्बस्याधोमुख- त्वात्‌ । तस्माद्‌ दृष्टयुद्धायमवधीकृत्यैव सवत्र कोटिरायाति । साप्यत्रैव युक्तेति महाशङ्धुमैव भज्यते विनरमहाशङ्खना न भज्यत इति शोभनम्‌ । भूगरभभमूपठस्थक्षिति- जयो्भूव्यासाद्धमोजनैरन्तरित्वेन महाश ङ्कोरभूगभंक्षितिजादेव सिद्धत्वेन च स्वमुक्ति- तिथ्यंशविवजितो महाशङ्कुरेव भाजकत्वेन ग्राह्यः । ताहशश्कोरेव भूपुषठस्थानां यन्तरादिनोपलम्भः 1 गगनमध्यतो नता इति भूग्भभूुष्ठस्थयोदहज्याप्येकेव उपाधेरेकत्वात्‌ । वक्ष्यति च-- स्वभुक्तितिष्यंशविवजितोना महान्‌ लघुः खाग्निकृतांशहीनः ।

स्पष्टो भनेदस्फुटजातद्ग्या संताडिताकँः स्पुटशङ्कुमक्ता 1 प्रभा भवेदिति ।

अत्र रुषुरिति खाकँमितत्रिज्योत्यः शेषं स्पष्टम्‌ । कथं पुनर्भपुष्ठस्थयोनिवि- छटोऽध्वंस्थयोरप्यक रैवार्कोदियभानम्‌ । दरस्थत्वाच्छनिभौमयोगवदित्यवधारय ।

किच्च क्षितिजस्थेऽकंमण्डलकेन्द्रे एकषष्टयधिकटात्रिशततयोजनायतापि रवि- विम्बपरिचमनेमिरुदिता क्षितिजादङ्गुरुषट्कोच्छतेव दृश्यते । निविष्ोध्वंस्ययोरेक- ननोदयभानमिति कि चित्रम्‌ । मध्याह्च्छायातः क्रान्तिज्यापलभाज्ञानं "दिनांदुते- स्विज्यकाध््या हतायाः स्वकर्णेन' इति । वक्ष्यते । दिनाद्धंछायैव याम्योत्तरा दिगिति दिग्ज्ञानं स्पष्टम्‌ ।

एवं समवृत्तगताकंडायैव पूरवापरछायेत्यपि स्पष्टम्‌ । समवृत्तछायातोऽकं- पलभाज्ञानच्च (्रिज्याकंचातः° श्रुतिहुच्नरः स्या'दित्यादिना वक्ष्यते । ३९१ 1

इदान प्रकारान्तरेण दिनाधंकणं माह --

्िजयाक्षकरणेन गुणा" विभक्ता हत्या भ्ुतिर्वा दिनमध्वगेऽके ।।४०।

वा० भा०--त्रिज्यामक्षकर्णेन संगुण्य हस्या भजेत्‌ । फलं मध्यकणेः स्यात्‌ ।

अत्नोपपततस्त्रैरादिकाभ्याम्‌ -- यद्क्षकर्णेन दवादश १२ शङकुस्तदा हत्या तुल्येन किमिति । अत्र हृतिद्ादकषगुणाक्षकणेन भाज्या । फलं मध्यकाङ्कुः । अथान्योऽनुपातः । यदि मध्याह्वशषङ करुना भिज्याकणंस्तदा द्वादकञाट्गुल १२ शङ्कुना किमिति । इह त्रिज्या दवाददागुणा पूर्वानीतरङकुरूपमाजकस्य छेदांशविपयसि इृतेऽक्षकणंगुणा च दादक्षगुणया हृत्या

भाज्या । जत्र गुणकभाजकयोर्ाद्ञकयोनाि कते त्रिज्याक्षकर्णेन गुण्या हृत्या भाज्या । फलं मध्यकं :स्यादि्युपपन्नम्‌ ॥॥४०।


१. तीति क ख पु० पाठः २. सि०शि० ग० ग्रहुच्छाया० १४ २१को० ॥ ३. स्ि° रि० ग० त्रि० ७० इलो । ४. सि०्रिऽग० त्रि० ८० इलो०। ५. हतेति पाठः साधुः ।

सि०्-र४