पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ सिद्धान्तशिरोमणौ ग्रहगणिते

ननु कथमत्र पाटीगणितोक्तछायाव्यवहारन्यायोऽत न भवति।

शङ्कुः प्रदीप- तलशङ्कुतलान्तरघ्नश्छाया भवेद्िनरदीपशिखौच्यभक्त इति अत्र दीपस्थानीयो रविः दीपरिखौच्यं महाशद्धुः, प्रदीपतलशङ्खुतलान्तरं दृग्ज्या तस्माच्छायाव्यवहारोक्तन्यायोऽत्र युक्त इति चेत्‌ । उच्यते ।

अस्ति महद्रेषम्यम्‌ ।^ तत्र दीपदिखौच्यं स्थिरमत्र॒ रविबिम्बमस्थिरम्‌ । तत्र तु छायाग्रामिमुखे करदवयमिते तस्मिन्नेवाकंमिता्खुलश्ौ न्यस्ते छायाधिकोपल- भ्यते। अत्र तु छायाग्राभिमुखे हस्तशतमितेऽपि न्यस्ते सैव छायोपलभ्यते ।

किच्च तत्र दीपशिखौच्ये साद्धत्रममिते प्रदौपाद्धस्तत्रयन्य र स्तदवादशाङ्गुखुशद्कोः छायावषंसहस्रेणापि तुल्यैव स्यात्‌ ।

अव्र सर्वदेकम्रदेशावस्थितस्य द्वादशा्भुलशाद्खोः प्रतिक्षणं छायावैलक्षण्ं प्रतीयते । तत्र प्रदेशविरेषेण छायावैलक्षण्यमत्र तु कालवैलक्षप्ये विरुक्षणता ।

किञ्चात्र दरष्टा यत्रोदयं पर्यत्ति, यत्रास्तश्च परयति तत्‌ खलु क्षितिजम्‌ । तत्‌- क्षितिजं भूपृष्ठनि्ठद्र्ुगद्धायतुल्यं सवत्र समं हश्यते । अत एव वदन्ति यत्र गगन्‌- -मवनौ समन्ताल्लग्नमिवं द्यते तद्धरिजमिति । क्षितिजादुसतांरानां ज्या श्भुः स तु दृगुदधायादपर्येवागत इति स्वत्त एव विनरदीपरिखौच्यतुल्यो जातः । अतोऽ यथा- स्थितशाङ्कुनैव भज्यते तथैव यन्वेधविधिना श्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्ब- कावित्यत्र धीयन्त्रेण पलभाज्ञानेऽपि हृगुदधायादुपर्येव कोटिरायातीति यथास्थितैव कोटिगृह्यते । क्षितिजदेवोत्नतिरषेक्षिता न नरतलादिति कोटिः केवलेव गृह्यते न दगुद्धाययुता गृह्यते । धीयन्त्रेण पलमाज्ञानं वक्ष्यते यन्त्राध्याये ।

यष्टयग्रमूलसंस्थं * दध्वा भ्रुवमग्रमूलयोकम्बौ ।

बाहुकम्बान्तरभृलम्बोद्धायान्तरं कोटिः ।

कोटिर्ादशगुणिता बाहुविभक्ता पलप्रमा ज्ञेयो इति एवं धीयन्त्रेण वृक्षादि- मूलवेषे क्षेरमिदम्‌ । हृगुदधायः कोटिः । अत्रात्मवंशान्तरभूमिर्भुजः हृष्टिवंशमूलयो- वंदसूत्रं कणैः

वृकषाग्रवेधे क्षेत्रम्‌ । वंशमूखादुपरि दष्टयुद्धायमितेन्तरे चिह्धं कल्प्यम्‌ । तद्दृष्टयोरन्तररेखा भूमानमिता स भुजः । चिह्धोपरिस्थं वंशखण्डं कोटिः । लम्बान्तर- भूतुल्ये भूजे रम्बौच्यान्तरं कोटिस्तदा भूमितेन किमिति फलं चिह्वोपरिगतं वंश-


. दैशम्यमिति ग पु०।

दंस्तत्रयन्य इति ग पु०।

. अतो इति ग पु०॥

सिं° शि° गो० यन्त्रा० ४२ इलो०।

० ~ ५ <