पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रदनाधिकारः १८३

फलं विशोध्यते तावत्‌ प्राच्यपराङङ कु भूलयोरन्तरमवशिष्यते । सेव दृगज्या । एवं सौम्या चेत्युपपन्नम्‌ । ३७ ॥

इदानीं प्रकारान्तरेणाह -- गोलक्रमात्‌ तद्रतिदहीनयुक्ता हतिः परक्षेतर्जेन निष्नी । तत्कर्णभक्ता भवतीह दगया प्र्नोतने वा चदं प्रयाते" ॥ ३८ ।

वः० भा०--हतिर्तरगंलति तद्धत्या हीना दक्षिणे युक्ता साष्टधाष्टभिः पलक्षेत्रभूजेगुण्या स्वस्वकणेन भाज्या फलम्टया दृग्ज्या स्यात्‌ ।

अत्रोपपत्तिः--अहोरात्रवत्तसममण्डलसंपाततथोः पूर्वपरिचमयो्द्बद्धः तस्य॒ या भ्थोत्तरवृत्तसंपाते निबदधहतिसूत्रस्योदयास्तसूत्रपर्यम्तस्थ थः सम्पातस्तस्मादधस्तनं हतिखण्डं तद्धूतितुल्यं भवति । अतस्तेनोनिता॒ हतिरूध्वंखण्डं समसुत्रादक्षिणतोऽक्षक्णेगत्याकं- पर्न्तं भवति । अतस्तेनानुपातः--ययक्क्षेतरकर्णेन तदृभुजो सभ्यते तदानेन किमिति । फलं दृगज्या । दक्षिणगे तु क्षितिजादधोऽहोरात्रवृत्तस्थ सभमण्डलेन संपातस्तत्राधोमुखः समशङ्कुः क्षितिजादधश्च तदृधृतिः । अतस्तथा तदधृत्येयं हृतियुंताघः समसुतराृक्षिणतोऽकषकणंगत्याकं- पयन्तं भवति ! अतस्तयानुपातः । फलं याम्या द्या । खस्वस्तिकादृक्षणोत्तरवतत वैभनिंरर्का नतस्तेषां ज्येत्य्थः ।। ३८ ।

इदानी प्रकारान्तरेणाह -- त्रिज्या रृचापोत्रमजीवयोना दृगज्या भवेदेवमतो नरो वा । णवं हि दृष्या यदि वाखिलानां विदिकूसमोद्ुत्तनरादिकानाम्‌ ।॥२९। वा० भा०-- त्रिज्या शाडूकु चापस्योत्क्रमज्यया हीना दृग्ज्या भवति । दृष्डयाचापस्यो-

त्कमजीवयोना , तदा श्कुभ॑वति । अनेन प्रकारेण दिनार्धोन्मण्डलसमशङ्क्वादीनां द्ग्या स्थात्‌ । पूवं तु या कथिता सा दिनाधं एव ।

मस्योपपत्तिभजकोटिज्याप्रकरण एव प्रतिपादिता ॥ ३९ । इदानीं छायाकर्णावाह॒--

दृ्यात्रिजीवे रविसंगुे ते शङ्कते माश्रवणौ भवेताम्‌ । वार भा०- दृगज्या च त्रिज्या च द्रे टवाददगुणे शङ्कुना भाव्ये । दुर्ज्यास्थाने यत्‌ फलं सभ्यते सा छायाष्ड्गुलास्मका भवति । त्‌ त्रि्यास्याने सोऽस्यादच्छायायाः ष. । अत्रोपपत्तिसत्रराशिकेन--यदि शङ्कुकोटेदृपवयात्निज्ये भजकर्णो तदा द्ादशाङगुशङ्खोः कौ । फले छायाकरणो स्त इत्युषपन्नम्‌ ।। ३६१ ।

त वा० वा०--अत्र नरादिना वस्तुजातेनारोकस्य कियत्यपि प्रदेशेऽवरुदधे न्धात्मके तम एव छाया शब्देनोच्यते तत्राचुपातः- महाशङ्कुकोटौ ह्या भुजस्तदा शदशाङ्भुलशद्कुकोटौ को मुज इति छाया भवति ।