पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ सिद्धान्तरिरोमणौ ग्रहगणिते

चा० भा०--हृतिस्तरिञ्यया गुणिता दयुज्यया भक्ता सध्यन््या मवति । अयवा चरज्यथा गुणिता कुज्यया भक्तान्त्यका स्यात्‌ । एवमन्त्या द्‌ ज्यागुणा त्रिज्यया भक्ता हूतिः स्यात्‌ । अथवा कुञ्या गुणा चरज्यया भक्ता हतिः स्यात्‌ ।

उत्रोपपततसत्ररािकेन--यदि श ज्यया त्रिज्या लभ्यते कुज्यया वा चरजञ्या तदा ह्णा किमिति । फलमन््या । यतो च्‌ ज्यापरिणता कुज्या त्रिज्यापरिणता चरज्या । एवमन्त्मातो हतिरधिरछोमविधिनेति सर्व॑मुपन्नम्‌ ॥ ३५ ।

इदानीमन्त्याहतिभ्यां दिना्धशङ कुमाह-- अन्त्याथवोन्मण्डलगरद्कुनिष्नी चरज्ययाक्षा स दिनार्षशद्कुः । हतिः परकषेत्रनकोटिनिष्नी तत्करण॑भक्ता यदि वा स॒शद्कुः* ।। ३६ ।

बा० भा०-अनतयोन्मण्डलङश.कुना गुणिता चरज्यया भक्ता फलं दिनाघंशङ कुः । अथवाष्टा हृतिरष्टाभिः पलक्ेत्रकोटिभिगुणिता स्वस्वकर्णेन भक्ता फलमष्टधा दिनाधंशड कुः ।

अनरोषपततस्त्रिरादिकेन--यदि चरणग्यातुत्यनानत्याधःलण्डनोनमण्डलदाडः कुलभ्यते तदा समग्रान््यया किमिति । फलं विनाघंशङ कुः । अथ हृतितः । हृतिर्नामाक्षकणंगत्याकंभापि सुत्रम्‌ । अतोऽक्षचे्कणेरतुपातः । यदक्षक्षेत्रकणेन तत्कोटिलभ्यते तदा हत्या कर्णेन किमिति 1 एलमर्काल्लम्बितसुत्रस्य भूपयम्तस्य प्रमाणं शङ्‌कुभंवतीत्युपपन्नम्‌ 1। ३६ ।

इदानीं दिनाधेदृग््यामाह्‌--

हृतिः ` परकषे्र्ुजेन निष्नी तत्कर्णक्ताप्रकयोनयुक्ता । गोरुकमात्‌ स्यादथवातर द्या याम्याथ सौम्या विपरीतगुद्धौ ॥२७।

वा० भा०-- मयाष्टया हृतिरष्टमिः पलकषेत्भुजैगुष्या स्वस्वकर्णेन भाज्या ! यत्‌ फलं तदुत्तरगोकतेऽ्रया हीनं; याम्ये युतं दिना दृष्या स्यात्‌ । सा च याम्या । यच त्तरगोले फला दग्रा न शुध्यति तवाग्रायाः फलमेव जह्यात्‌ । शेषं दृगज्या तदा सौम्या स्यात्‌ ।

अन्रोपपत्तिसत्रैरक्षिकेन--यदि पलक्षतरकरणेन तद्भजो लभ्यते तदा हृत्या किमिति । फलमुदयास्तसुत्रादक्षिणतः शङ कमलं यावत्‌ भवति । दृष्या तु शङ कुमूलप्राच्यपरयोरन्तरम्‌ । अतः प्राच्यपरोदयाश्तसू्रपोरन्तरमग्रातुल्ये याम्थगोक्ते तत्र क्ष्यम्‌ । उत्तरगोक्े तु तस्माद्धि- शोध्यम्‌ । शेषं याम्या दुगञ्या स्यादिति युक्तम्‌ । यदा तुत्तरभोके लार्धदत्तरतो रविव॑तंते तदा राड कुमूलं प्राच्यपराया उत्तरतो भवति । अतस्तत्र फलादग्रा न शुध्यति । अग्रातो यावत्‌



१. अत्र ज्ञानराजः-- यत्‌ सिद्धान्तशिरोमणौ समुदितं मध्यान्त्ययोन्ना हतः सम्मक्तश्चरजीवया दिनदले शङ्कुमेवेद्राथ सः । अक्कषत्रजकोटिभिविगुणितस्तत्कणं भक्ता हति- स्तत्‌ सवं विषुवदिने व्यभिचरत्यस्मान्मया नोदितम्‌ ॥। (सि° सु°तरि० ४३ दइलो० }