पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिप्रदनाधिकारः १८१

चुज्यातुल्ययोर्मुणहरथोनाशि

“न्रिभज्यकोन्मण्डलशङ्कुघातादित्यक्तम्‌" 1

एवं सर्वत्र कुशाग्रवुद्धयः कौतुहलमुत्पादयन्ति त्रेराशिककल्पनाभिः। समग्रा मुजः। समशद्कुः कोटिः 1 तदतः कणः ।

शङ्कुतं भुजः दिनार्दशङ्करः कोटिः । दिनाद्ंहतिः करणैः ॥

एवं गोलक्रमातूतदतिहीनयुक्ता दिनादंहतिः कणः । समशङ्धुनोनयुतो दिना- शङ्खः कोटिः । अग्राशङ्कुतरवियोगयोगतुल्य एव समवृत्ततेटमध्यांशजीवात्मको भुजो भुजः।

मध्याह्न भुजतुत्यैव सवदा दम्या भवति 1 मध्याह्लादन्यत्रास्मिन्‌ भुजे यः कणं एव दिग्ज्या स्यात्‌ ।

"गोलक्रमात्तदूतिहीनयुक्ता हृतिः पलकषेत्रभुजेन निध्नी 1 तत्कणं भक्ता भवतीह दृगज्या प्रद्योतने वायुदल प्रयाते!

इति वक्यते 1 इतः प्रभृत्तिभाष्ये स्पष्ट वृत्तजातम्‌ ।॥ ३२१-३३३॥ इदानों ह तिमन्त्यां चाह- - क्षतिज्ययैवं चुगुणश्च सा हतिश्चरज्ययेवं व्रिगुणोऽपि सान्त्यका ॥ २४।

चा० भा०--युष्यवं क्षिति्ययोत्तरगोकते युता याम्ये रहिता हतिभंवति । एवं त्रिज्या चरजीवया युतोनान्त्या स्यात्‌ । ॥

अत्रोपपत्तिः--अत्र गोकेऽहोरात्रवत्तक्षितिजसंपातयोवंद्ं यत्‌ तवुदयास्तसूत्रम्‌ । एव मुन्मण्डलसंपातथोनदधं तदहोरात्रवृव्याससूत्रम्‌ । तदुदयास्तसुत्रयोरन्तरं सवत्र कुज्या । अथ याम्योत्तरवत्तसंपातयो द्धं तत्‌ तन्मितं तस्व व्या्त्रम्‌ । तयोर््यासमसुत्रयोयः सपातस्तस्मादु- परितनं खण्डं चयुष्या । सोत्तरगोलिऽधःस्थया कुज्यया युता यावत्‌ क्रियते तावदिनेऽर्कोदयास्त- सत्रयोरन्तरं स्यात्‌ ! दक्षिणे तु कुज्यया हीना । यतस्त्ोदधास्तसुत्रादधः कुज्या । यदरकोदयास्त- सुत्रयोरन्तरं सा च हतिरुच्यते । एवमन्त्यापि । अत्ाहोरात्वत्तव्यासपघं त्रिवयातुल्येरद्धैरङ्चते तावत्‌ ननिज्यातुत्यं भवति । तैर द्र्यावत्‌ करुष्या गुण्यते तावच्चरज्यातुल्या भवति । मय चर्यया त्रिज्या युतोनान्त्या संज्ञा भवति । नह्य्याहस्योः क्षेत्रसंस्थानभेदः शिन्त्व्कानां गुरलपुस्वात्‌ केवलं संख्याकृतो भेद इत्युपपन्नम्‌ ॥ ३४ ॥ इदानीमन्त्यातो हूति हतेश्वान्त्यामाह-- हृतिस्तिमोर्व्या चरजीवया वा हता चुमो्व्या क्षितिजीवया वा । भक्तान्त्यका स्यादथवान्स्यकाया इतिश णच्छेदविप्ययेण ॥ ३५ ।

१. सि० वि० ग्र गण व्रि० ३८ इलो० 1