पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० । सिद्धान्तशिरोमौ ग्रहगणिते

भोग्यखण्डस्पष्टोकरणं विसैवोक्तं ज्ञानाधिराजेन तद्धाष्यानभिज्ञतयैव । तथैव रष्वहूरगणेऽपि क्षेपदिनयोगेन विनैवावमानयनं छतं तदपि भाष्यानमिज्ञतयैव 1 तद्राक्थम्‌-- भचैत्रादियाततिथयो विगतर्तुशुद्धिरीनाः समायिपघटीरहिता _ दिनौघः' इति । करणसारणीकारास्तु स्थूलमपि कुवन्ति 1 सिद्धान्तकारस्य सवासनगणितं प्रतिपादयतः स्थूरुकरणं दोषावहमेव । ्रकृतमनुसरामः 1 अत्र वासना । गोलेष्टोरात्रवृत्ते क्षितिजसम्पातयोवंदं सूत्र तदुदयास्तसूतरम्‌ । एवमुन्मण्डलसम्पातयोंदधं तदहोरात्रव्याससूत्रम्‌ 1 अहोरात्रव्यास- सूतरस्योदयास्तसूवस्यान्तरं सवत्र कुज्या । अथ याम्योत्तरवृत्तसम्पातयोवंदधं तदपि व्याससूत्ं स्यात्‌ 1 तयोर्व्याससूत्रयोयंः सम्पातस्तस्मादृपरितनखण्डं युज्या । इयं चुज्या कुज्यया यावत्कियते तावदृतिदिनाद्धं भवति । उन्नतं * चुनिशमण्डले कुजात्‌ सावनं चयुतिविघौ हि तज्ज्यका । हतिरिति, गोले प्रसिदधाक्चकणंवत्तियंगरूपा । शङ्कुस्तु म्बवत्‌ । हृ्टिमण्डलभवा र्वाः कुजादुक्तता गगनमध्यतो नताः 1 शद्धुर्ततलवज्यका भवेद्म्गुणर्च नत्तभागशिञ्जिनी । इति गोखे वक्ष्यते । अहोरात्रवत्ते वक्रकला अपि सन्ति । तासां व्यासार्ध त्रिज्या । तस्मादहोरात्रव्यासखण्डे युज्या ङ्का त्रिज्याङ्कार्च सन्ति । अहोरात्रव्यासमूत्रोदयास्तसूत्रयोरन्तरमू्ध्वोधरं यदि चयुज्याङ्कैगुण्यते तदा कुज्या भवति । यदि त्रिज्याङ्वर्गुण्यते तदा चरज्या भवति |. भयमेव हृदयन्त्ययो्भेदः । चरल्ययोनयुता त्रिज्या दक्षिणोत्तरगोलयोदिनाद्धान्तया स्परत्‌ । तत्रेदं क्ष्यं दक्षिणोत्तरगोलयोयुंतमूनमेव भवति । उन्मण्डलशङ्कुः कोटिः । अग्ाग्रखण्डं भुजः, कुञ्या कणः । , महाशदधुः कोटिः शङ्कुतलं भुजः । हतिः कणः । तत्र दिनांहृतिर्यावत्‌ कुज्यया युतोना क्रियते तावत्‌ चयुज्या भवति । दिनादधंशद्ुर्यावदुन्मण्डलशद्कुना युतं दक्षिणोत्तरगोकयोः क्रियते तावद्य ष्टिभवति ॥ यष्टिसाघनाथंमनुपातौ-यदि तरिज्यास्थाने दयुज्या तदा चरज्यास्थाने केति जाता कुज्या । ततोऽस्मिन्‌ कुञ्याकर्णे उन्मण्डलशडकुः कोटिस्तदा दुज्याक्णे का कोटिरिति छेद लवं च परिवत्यं हरस्य शेषः कार्योऽ्य भागहुरणे गुणना विधिदचेति' १. सि शि० गो° त्रि ३४ र्लो० । २.सि० किऽ गोऽ त्रि० ३६ द्लो०। ३. री ° भिन्नमागहारे ५ इलो० ।