पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ सिद्धान्तरिरोमणौ ग्रहगणिते

तोन्मण्डलादृष्दंकाल्यया त्रिज्यया फिमिति । फलमुन्मण्डलशाकुसमसूत्रादुपयु्वरूपं भवति तस्य यष्टिसंजञा कृता । सा यषटिन्मण्डलकशङ्‌करुनोत्तरगोकते युता दिनाधंश्कुः स्यादित्युपपन्तम्‌ । क्षिणगोले तुन्मण्डलस्याधः स्थितत्वाद्धीना ॥ ३२-३३१ ।

वा० वा०--इदानीं भ्रकारान्तरेणाह्‌--त्रिभज्यकोन्मण्डलकाद्धुघाताच्वरज्यया- पमिति" । यत्रौन्मण्डलशद्ुचरज्यकयोरमावस्तवरानेन प्रकारेण दिनार्धं शङ्खनं साध्यः, पलावलम्बावित्यनेन साध्यः । तथा सवत्र उदृत्तकर्णाच्वरकिल्जिनिघ्नात्समास्य- कर्णादपि तद्ृतिष्नादित्यादिषु" च प्रथमप्रकारेणंव साध्येऽपमज्याभावे । यथा निरते पमाया अभावे पलक्षे्ाणि नोत््न्ते तथा साक्ष देशे यदा क्रान्तिज्या भावस्तदा क्रान्त्युत्यन्षपलक्षेत्राणि नोत्पद्यन्ते । तस्मात्‌ क्रन्तिज्याभावे दिनार

श्कुट्ज्यादिनादधछायाकर्णादिकं करान्त्युलन्नपलक्षत्रमुजकोटिकर्णैनं साध्यम्‌ ।

शून्यं नामाभावस्तस्य कारणत्वानुपपत्तेः । क्रान्तिज्याभावस्तु कान्ेर््वसे, न हि ध्वंसस्य कारणता हृष्टा । अन्यथा यागध्वंसादपि° स्वरः स्यात्कथमप्यपुवं- सिद्धिं स्यात्‌ । यद्वा क्रान्तिज्याभावेऽपि क्रान्तिजपलक्षेवभुजकोटिकर्णेरपि दिनादध- शङ्क्वादि साध्यं शून्यपरिकर्मोदितरेषविधिना । प्रकृते--

पलग्रमासङ्ुणितापचमज्या तत्‌ द्वादशांशो भवति क्षितिज्यया इति कुज्या साध्या ।

अत्र लगुणद्चन्त्यश्च दोषविधाविति शून्यं गुण उपर्येव स्थाप्यः । अत्र क्रान्ति ज्याया अभावात्‌ चज्यापि त्रज्यातुल्यैव । अतो यैव कुल्यः संव चरज्या शून्य- गुणकायाः पलभायाः द्वादशांशः कुज्या । इयं पलकणभक्ताद्वादशगुणा जात उत्त शङ्खः । शून्यगुणकायाः पलकणंभक्तायाः पलभायास्तुल्यः।

भग्रादिखण्डञ्च तथापमज्या भुजाहते ते क्रमशो विभृक्ते।

यदा कोटिश्रतिभ्यामुभयत्र शद्धः" इति प्रकारेण 1 ।

“अग्राग्रलण्डं क्षितिशिञ्जिनी च कोटयाहते दोः श्रवणोदधूते स्तः” इत्यनेनापि दुल्य एव । अयमुन्मण्डलशद्धर्यावतु त्रिज्या गुण्यते ूर्वानीतकुज्यातुल्यचरज्यया भज्यते ।

श्रिभज्यकोन्मण्डलद्भुषाताच्वरज्ययाप्तमित्यनेन"५ ।

शून्ये गुणके जाते खं हारश्वेति' सूत्रेण च गुणहरयोस्तुल्यत्वाननारो ते क्रन्तिज्याभावे द्वादशगुणत्रिज्यया पलकणंभक्तया तुल्यैव यष्टिरूतय- द्यते । यष्टितुल्य एव यते । यष्ितुल्य एन _दिना्ंशङ्ुरुत्ययते उन्मण्डलज्ङ्कोरभावातुक्रान्तिज्याभावे १. सि०सतिरगत्रि° ६१ इो०। २. योगष्वं" ““ ˆ“ इति ग पु०। ३. सि शिण्प्र०गत्रि० २५ २को०॥ ४, सि०शि० ग्र०गत्रि० २६ इलो० । ५. सि० हि०प्रर्गत्रि० २७ इलो०। ६. ली० शून्यपरिकमंणि २ सूत्रम्‌ ।