पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरिप्रदनाधिकारः १७७

वो० भा० --इह मध्यान्हे नतांशानां जीवा दुर्जया स्यात्‌ । तथोत्नतांशानां ज्या स दिनाधंशकुः । वासनात्र सुगमा ॥ २ २१॥ इदानीं प्रकारान्तरेणाह--

तरिभज्यकोन्मण्डलशङ्कषाताचरज्ययाप्तं खलु यष्टिसं्म्‌ ॥ २२।

युतोनितोद्तनरेण यष्टिका भवेदुदण्क्षिणगोलयोर्नरः" ।

वा० भा० -“उन्मण्डलक्षदू त्रिज्यया गुणिते चर्यया भक्त यल्लब्धं सा यष्टिः स्यात्‌ । सा यष्टिस्तरगोल उःमण्डलश्तट्कुना युक्ता दक्षिणे हीना सती दिनाधंशद्कुभेवति ।

अ्रोपत्तः--धषितिजोन्मण्डलयोमेच्ये चरकालः 1 यस्थ ज्याक्षकणेवत्‌ तिया । सा चर्या । उन्मण्डलादृष्वं याम्योक्तरवृत्तं यावद्यः कालः स सदेव सव॑न पञ्चदश्षधटिकात्मक एव । तस्य कालस्य च्या त्रिज्या 1 इदानीमनुपातः । यदि चरज्ययोन्मण्डलशङ्कुतुल्थमूष्वं लभ्यते

१. अत्र कथित्‌--

यषटेयद्िषुवदिनाधंजनरस्विज्यासमः स्याच्चर- ज्योदत्ताख्यनृसंक्षयादिति न सनु श्रोमास्करोक्तो नयः । कथित्‌ प्रोक्तमिदं तु तैथरगुणादुदृत्तना नोदितः स्वाज्ञानादिति भास्करोदितमसद््रूते स एवाबुधः ॥

अत्र बापूदेवः-- त्रिमज्यया चेदि लम्बजीवा तदा दमौर्व्या किल यष्टिका स्यात्‌ 1 त्रिमज्यया चाक्षलवज्यका चेत्‌ क्रान्तिज्ययोदरृत्तनरस्तदा स्यात्‌ ॥ उद्वतश्क्वाढचविहीनयषिर्गोलक्रमात्‌ स्यादिनिमष्यराडकुः । स एव छम्बापमभागयोगान्तरज्यकेति त्वतिरोहितं स्यात्‌ ॥ अतोऽभीष्टयोश्वापयोयंद्‌ बृहद्‌ स्थात्‌ तदेव प्रकल्प्यं हि लम्बांशमानम्‌ । ततोऽन्यत्‌ तथा क्रान्तिमानं च ताभ्यां कृते प्रोक्तरोत्यात्र मष्याह्ञश द्धौ ।। चापयोरिष्योरदज्ये इत्यादौ भास्करोदिता । सम्यश्ज्याभावना तुरण सूखेनैवोपपदते ॥ एवं तरिमौर््यापलरिञ्जिनी चेत्‌ दयुजीवया यषटितरं तदा स्यात्‌ । त्रिजीवया रम्बगुणस्तथा चेदग्रादिखण्डं त्वपमज्यया स्यात्‌ ॥ अग्रादिखण्डोनयुतं दिनार्धं गोलक्रमाद्य्टितङं हि दरया । लम्बापमैक्यान्तरकोटिजीवा सैवेति सवं सुगमं बुधानाम्‌ ॥ अत्रापि कल्प्यं बृहदेव चापं म्बांशकानु क्रान्तिरवांस्तथान्यत्‌ \ ताभ्यां यथोक्तया! दिनमध्यदग्न्या विलिख्य बीजक्गियया प्रसाध्या ॥ ततश्च चापद्टयकोटिजीवयोहुतिर्भुजज्याहतिहीनसंयुता । हृता त्रिमौर्व्या भवतीह तद्धनुः समासविरकेषजकोटिमौषिका ॥ प्रकारोऽयमिति स्पशो काधवेनोपपद्यते । सिद्धान्तेक्षमवकषेरविज्ञानां सुधियां दतम्‌ 1

सि०-२३