पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ ` सिद्धान्तशिरोमणौ ग्रहगणिते

शुण्यः+ पुथगुगुणकखण्डसमो निवेरयस्तेः खण्डः क्रमहतः सहितो यथोद्धेति"

गुणनं कायम्‌ । लोके गोमुत्रिकागुणनमिदमित्यभिघीयते ! कलादिकं षष्टया सद्गु विकलाः संयोज्य च, पुनः षष्टया सङ्खुण्य मूलं ग्राह्य, यावतो मूलमायाति ता- वतौ ग्राह्यम्‌ । रेषं सेकं षष्गुणंदविगुणदवियुक्तमूलेन भक्त पूवैमूलमनेन सावयवेन युक्तं स्फुटं स्यात्‌ । भस्य मूलस्य पुनवंगे क्रियमाणे पूरववगंतुल्यासन्तं स्यादिति स्फुटमुच्यते । एककरण्याः मूरेऽ्यमेव प्रकारः शरणमिति ग्रहगणिते सवंत्रायमेवोच्यते ।

यत्र च करण्ोरघातमूलं नायाति तत्र पृथक्स्थितिरेव योगस्तस्य मूलेऽप्ययमेव प्रकारो रूपामावात्‌ } दयोरासत्चमूलयोर्योग एव करणीयोगमूरमिति । ३०1 इदानीं दिनःघंशक्वथंमाह-- ।

स सौम्यगोलो भदरं यदाद्यं याम्योऽपरं सायनमागमानोः ।

क्रान्तः कडुब्‌ गोरवरेन वेया सदाऽषरम्बाविह याम्यसौम्यौ ॥२१।

पलावलम्बावपमेन संसृतौ नतोन्नते ते भवतो दिवादे ।

लबादिकं वा नवतेविशोधितं नतं भवेदुत घतं नतम्‌ ॥ २२ ।

वा० भा०- स्पष्टाः प्रथमः ऽलोक; 1 पलावलमस्बावपमेन संस्छृताविति 1 अत्र किल विकषतिर्भागाः २० पलो दक्षिणः । लम्बः सतत्यंशाः ७०) स चोत्तरः खार्थाद्विषुवन्मण्डलं दक्षिणतो विप्रकृ्टमतो दक्षिणोऽक्षः । क्षितिजादुत्तरतो विषुवदुवृत्तमतो लम्बस्योत्तरसंज्ञा । अत्र समदिोर्योगो भिन्नदिशोर्तरं संस्कार उच्यते । अत्र किल रवेर्तरोऽपमौ द्वादशभागाः १२। अनेनापमेन संसृतौ पललम्बौ जति नतोन्नते ८ । ८२ । यदापम उत्तरश्चतरविशति- भगाः २४। तदापमाच्ुदधेऽके जातं नतमुत्तरम्‌ ४। लम्बे च संस्कृते जातमुत्तर्न्नतम्‌ ९४॥ एतदर्याम्नवतेरधिकस्वात्‌ साशीतिक्चता १८० च्छोधितमुन्तं स्यात्‌ । लवादिकं वा नव~ तेविशोधितमित्यतो वा ।। ३१-३२ 1

वा० वा०-- दानीं दिनार्धंशङ्ववर्थमाह्‌-स सौम्यगोर इति । पलावरम्बा- विति। अत्र भाष्यम्‌ । अत्र किल विशतिभागाः पलो दक्षिणः, लम्बः सप्तत्यंशाः स उत्तरः सहकुलाचलाधितपरे विदभराजपालितदेशे _ जडविडेः पठांशाः विरतिः । यतोऽस्य रेखानगरं पय्यंलस्वनिवासाभिप्रायेणोक्तमतरेति ।

गोदावरीसौम्यतटविराजमाने गोदावरीनाभिगतान्जकक्े्राद्गव्यूत्तिमात्रवरुण- दिगवस्थिते गोलक्ञनिवासेनान्वथ गोलग्रामऽपि निकटस्थिता प्यंल्येवास्माभी रेखा- नगरं गृह्यते ॥ २१-३२ 1 इदानीं शाडकुं वृगज्यां चाह--

नतांशजीवा भवतीह दृग्ज्या दिनार्धशङ्कश्च तथोन्नतज्या ।

वा० वा०--इदानींशङ्ख दर्यां चाह-नतांशजीवेति । स्पष्टम्‌ ॥ ३२३ ।


ति १. बीग्ग भव्य १० दोऽ 1